Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0156
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१५४ ज्ञानप्रकाश ।
है कि जो योगी उत्तरायण में प्राण त्याग करता है
उसका फिरसंसारमें आगमन नहीं होता व जो दक्षिणा-
वनमें प्राण त्यागकरता है वह फिर संसार में आताहै
परन्तु यह वेद प्रमाण से सिद्ध नहीं है श्रुति प्रमाण से
सबकाल में ज्ञान काफ ल एकही सदृश प्राप्त होता है
कोईकाल नियम की विशेषता नहीं है व युक्ति हेतु के
बिरुद्धभीहै उत्तरायण व दक्षिणायनमें विद्याकेफलमेंभेद
होनेका कोई हेतु विशेष नहीं है इससे यह अङ्गीकार
करनेके योग्य नहीं है ।।
इतिश्रोज्ञानप्रकाशेब्रह्मोपासनबिधि बर्णनेनवमोऽध्यायः ९।।
अथार्चिरादिमार्गवर्णनप्रारंभ: ।।
अब ज्ञानी अर्चिरादि मार्ग से गमन करताहै इसका
बर्णन कियाजाता है ब्रह्मज्ञानी अर्चिरादि मार्ग से
जाताहै यह प्रसिद्ध है व अन्यभी मार्ग श्रुति में अनेक
कहाहै नाड़ी रश्मि से जानेका एक मार्ग है जो पूर्व में
कहागया है अन्य देवयानमार्गहै श्रुति में कहाहै ।।
सएतंदेवयानंपंथानंमापद्याग्निलो
कंमागच्छति ।।
अर्थ वह देवताओं के बिमान मार्ग को प्राप्त हो
अग्निलोक को प्राप्त होताहै तथा ।।


154 jñānaprakāśa |
hai ki jo yogī uttarāyaṇa meṃ prāṇa tyāga karatā hai
usakā phirasaṃsārameṃ āgamana nahīṃ hotā va jo dakṣiṇā-
vanameṃ prāṇa tyāgakaratā hai vaha phira saṃsāra meṃ ātāhai
parantu yaha veda pramāṇa se siddha nahīṃ hai śruti pramāṇa se
sabakāla meṃ jñāna kāpha la ekahī sadṛśa prāpta hotā hai
koīkāla niyama kī viśeṣatā nahīṃ hai va yukti hetu ke
biruddhabhīhai uttarāyaṇa va dakṣiṇāyanameṃ vidyākephalameṃbheda
honekā koī hetu viśeṣa nahīṃ hai isase yaha aṅgīkāra
karaneke yogya nahīṃ hai ||
itiśrojñānaprakāśebrahmopāsanabidhi barṇanenavamo 'dhyāyaḥ 9||
athārcirādimārgavarṇanaprāraṃbha: ||
aba jñānī arcirādi mārga se gamana karatāhai isakā
barṇana kiyājātā hai brahmajñānī arcirādi mārga se
jātāhai yaha prasiddha hai va anyabhī mārga śruti meṃ aneka
kahāhai nāड़ī raśmi se jānekā eka mārga hai jo pūrva meṃ
kahāgayā hai anya devayānamārgahai śruti meṃ kahāhai ||
saetaṃdevayānaṃpaṃthānaṃmāpadyāgnilo
kaṃmāgacchati ||
artha vaha devatāoṃ ke bimāna mārga ko prāpta ho
agniloka ko prāpta hotāhai tathā ||


 
Annotationen