Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0084
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
८२ ज्ञानप्रकाश ।
अथ धर्मांगवर्णनपूर्वकाष्टांगयोग
वर्णनविषयःप्रारंभः ।।
अब धर्म जिससे स्वर्ग अपवर्ग प्राप्त होना बर्णन
कियागया है उस धर्मके आचरण व विधि व मोक्षप्राप्त
होनेका मार्ग्ग योगसाधनका वर्णन कियाजाता है मा-
नसिक शारीरिक वाचकभेदसे धर्म्मके अंग मुख्य दश
प्रकारके हैं मनुस्मृतिके छठवेंअध्यायमें धम्मका लक्षण
यह बर्णन कियाहै ।।
धृतिःक्षमादमोपुस्तेयंशौचमिन्द्रिय
निग्रहः धीर्विद्यासत्यमक्रोधो
दशकंधर्मलक्षणम् ।।
अर्थ धृति क्षमा दम अस्तेय अर्थात् चोरी न करना
शौचइन्द्रिय निग्रहधी अर्थात् विवेक से शास्त्रोंका तत्त्व
ज्ञानविद्या अर्थात् आत्मज्ञान सत्य अक्रोध यह दशधर्म
के लक्षणहैं अब इनका प्रथक् प्रथक व्याख्यान किया
जाताहै प्रथम धृति अर्थात् धैर्य्य धर्म अंग है क्योंकि
विनाधैर्य्य चंचलतासे न सांसारिक न पारमार्थिक कोई
कार्य्य सिद्ध नहीं होते अथवा धृतिशब्द का अर्य संतोष
ग्रहण कियाजाताहै तृष्णा जो मनकी चंचलताका हेतु
है व चित्तके एकाग्रता व उपासनामें बिध्न करनेवाली


82 jñānaprakāśa |
atha dharmāṃgavarṇanapūrvakāṣṭāṃgayoga
varṇanaviṣayaḥprāraṃbhaḥ ||
aba dharma jisase svarga apavarga prāpta honā barṇana
kiyāgayā hai usa dharmake ācaraṇa va vidhi va mokṣaprāpta
honekā mārgga yogasādhanakā varṇana kiyājātā hai mā-
nasika śārīrika vācakabhedase dharmmake aṃga mukhya daśa
prakārake haiṃ manusmṛtike chaṭhaveṃadhyāyameṃ dhammakā lakṣaṇa
yaha barṇana kiyāhai ||
dhṛtiḥkṣamādamopusteyaṃśaucamindriya
nigrahaḥ dhīrvidyāsatyamakrodho
daśakaṃdharmalakṣaṇam ||
artha dhṛti kṣamā dama asteya arthāt corī na karanā
śaucaïndriya nigrahadhī arthāt viveka se śāstroṃkā tattva
jñānavidyā arthāt ātmajñāna satya akrodha yaha daśadharma
ke lakṣaṇahaiṃ aba inakā prathak prathaka vyākhyāna kiyā
jātāhai prathama dhṛti arthāt dhairyya dharma aṃga hai kyoṃki
vinādhairyya caṃcalatāse na sāṃsārika na pāramārthika koī
kāryya siddha nahīṃ hote athavā dhṛtiśabda kā arya saṃtoṣa
grahaṇa kiyājātāhai tṛṣṇā jo manakī caṃcalatākā hetu
hai va cittake ekāgratā va upāsanāmeṃ bidhna karanevālī


 
Annotationen