Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0012
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१० ज्ञानप्रकाश ।
की सुगतिचाहैतौकुसंकात्याग सत्‌संगकाग्रहणकरै ।।
इतिश्रीज्ञानप्रकाशेयभुदयालुनिर्मितेविरागाङ्गबर्णनेप्रथमोऽध्यायः १ ।।
अथ सतसंगकुसंगगुण दोष
बर्णनबिषय ।।
दो० जाकीरुचि सतसंगमें ताकी समनहिं आन ।।
बुद्धिमान सुकृतीसुरुचि धर्मवान गुणवान १
प्रीति कुसंगति मित्रता जाकी दुर्जनमाहिं ।।
सो मतिमन्दअभाग्ययुतपापीसंशयनाहिं २
जहांतक विवेक किया जाताहै यही सिद्धहोताहै कि
सत्‌संगसे उत्तम हितकारी और कोई पदार्थ नहींहै जो
कोई बद्धिमान् सत्‌संगतिके गुण व माहात्म्यको बिचार
कियाहै कि जिससे इसलोक व परलोकमें शुद्धताशुभ
गतिसुखप्राप्तिहोतीहै अतिभाग्यमानहै व वही धर्मवान्
व गुणवान् है क्योंकि सबधर्म गुण ज्ञान मोक्ष पर्यंत का
आदि कारण सत्‌संगहीहै जो कुछभी बिचार करैगावह
कुसंगमें कहीं रुचि न करैगा जिसकी अभाग्य ब लकि
परलोकदोनों में दुर्गति व दुःख होनहारहोता है उस
कीप्रीति कुसंगतिमें होतीहै जिसकी रूचि कुसंगति में
व दुष्टजनोंसे मित्रता होवै उसको निश्चयकरके जान
ना चाहिये कि यह मति मन्द भाग्यहत पापी है बिना
अज्ञान व चित्तकी अशुद्धता कुकर्म व अधर्म्म विषय
में रुचि व अधर्मवान् दुष्ट बिषयी पुरुषोमें मित्रता


10 jñānaprakāśa |
kī sugaticāhaitaukusaṃkātyāga sat‌saṃgakāgrahaṇakarai ||
itiśrījñānaprakāśeyabhudayālunirmitevirāgāṅgabarṇaneprathamo 'dhyāyaḥ 1 ||
atha satasaṃgakusaṃgaguṇa doṣa
barṇanabiṣaya ||
do0 jākīruci satasaṃgameṃ tākī samanahiṃ āna ||
buddhimāna sukṛtīsuruci dharmavāna guṇavāna 1
prīti kusaṃgati mitratā jākī durjanamāhiṃ ||
so matimandaabhāgyayutapāpīsaṃśayanāhiṃ 2
jahāṃtaka viveka kiyā jātāhai yahī siddhahotāhai ki
sat‌saṃgase uttama hitakārī aura koī padārtha nahīṃhai jo
koī baddhimān sat‌saṃgatike guṇa va māhātmyako bicāra
kiyāhai ki jisase isaloka va paralokameṃ śuddhatāśubha
gatisukhaprāptihotīhai atibhāgyamānahai va vahī dharmavān
va guṇavān hai kyoṃki sabadharma guṇa jñāna mokṣa paryaṃta kā
ādi kāraṇa sat‌saṃgahīhai jo kuchabhī bicāra karaigāvaha
kusaṃgameṃ kahīṃ ruci na karaigā jisakī abhāgya ba laki
paralokadonoṃ meṃ durgati va duḥkha honahārahotā hai usa
kīprīti kusaṃgatimeṃ hotīhai jisakī rūci kusaṃgati meṃ
va duṣṭajanoṃse mitratā hovai usako niścayakarake jāna
nā cāhiye ki yaha mati manda bhāgyahata pāpī hai binā
ajñāna va cittakī aśuddhatā kukarma va adharmma viṣaya
meṃ ruci va adharmavān duṣṭa biṣayī puruṣomeṃ mitratā


 
Annotationen