Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0166
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१६४ ज्ञानप्रकाश ।
अथपरब्रह्मोपासनफलसोक्षबर्णन
बिषयःप्रारंभः ।।
यह जानना चाहिये कि परविद्या को प्राप्त पुरुष
जो मोक्षको प्राप्त होताहै वह मोक्षको प्राप्तही किसी
स्थानान्तरमें किसीरूप विशेषसे प्रकट होतावा रहता
है अथवा पूर्व अवस्था अविद्या रूपसे रहितहो अपने
स्वच्छरूप मात्रको लाभ करताहै इसका निर्णय यहहै
कि परब्रह्मको प्राप्तही मुक्त अपने शुद्धस्वरूपको लाभ
करताहै श्रुतिमें जीवको ब्रह्मको प्राप्तहोना व अपनेशुद्ध
रुपको लाभ करना कहाहै श्रुति यहहै ।।
एवमेवैषसंप्रसागोऽस्माच्छरीरात्स
मुत्थायपरंज्योतिरूपसम्पद्य स्वेनरू
पेणाभिनिष्पद्यते ।।
अर्थ इसीतरह यह प्रसन्न मुक्तरुप आत्मा इस
शरीरसे उठकर परज्योतिरूप जो परमात्मा है उसकी
उपसम्पद्य अर्थात् अत्यंत समीपताको प्राप्तहो अविद्या
आदि दोष रहित अपने शुद्धज्ञान आनन्द स्वरूप को
प्राप्त होताहै इस श्रुतिप्रमाणसे परब्रह्मकी समीपताको
प्राप्तही अपनेही विकार रहित शुदरूपको लाभ करता
है तिससे मोक्षमें जीव स्थानान्तर रूपान्तर को नहीं


164 jñānaprakāśa |
athaparabrahmopāsanaphalasokṣabarṇana
biṣayaḥprāraṃbhaḥ ||
yaha jānanā cāhiye ki paravidyā ko prāpta puruṣa
jo mokṣako prāpta hotāhai vaha mokṣako prāptahī kisī
sthānāntarameṃ kisīrūpa viśeṣase prakaṭa hotāvā rahatā
hai athavā pūrva avasthā avidyā rūpase rahitaho apane
svaccharūpa mātrako lābha karatāhai isakā nirṇaya yahahai
ki parabrahmako prāptahī mukta apane śuddhasvarūpako lābha
karatāhai śrutimeṃ jīvako brahmako prāptahonā va apaneśuddha
rupako lābha karanā kahāhai śruti yahahai ||
evamevaiṣasaṃprasāgo 'smāccharīrātsa
mutthāyaparaṃjyotirūpasampadya svenarū
peṇābhiniṣpadyate ||
artha isītaraha yaha prasanna muktarupa ātmā isa
śarīrase uṭhakara parajyotirūpa jo paramātmā hai usakī
upasampadya arthāt atyaṃta samīpatāko prāptaho avidyā
ādi doṣa rahita apane śuddhajñāna ānanda svarūpa ko
prāpta hotāhai isa śrutipramāṇase parabrahmakī samīpatāko
prāptahī apanehī vikāra rahita śudarūpako lābha karatā
hai tisase mokṣameṃ jīva sthānāntara rūpāntara ko nahīṃ


 
Annotationen