Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0037
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश । ३५
होना असंभवहै नित्य सत्य आनन्दस्वरूप परमात्मा के
ज्ञान व प्रेम समाधिहीसे परमात्माके अनुग्रह नियम
विशेषसे मोक्ष होनेका प्रमाण होताहै स्वर्गआदि सुख
यज्ञ आदि कर्म व धर्म आचरणके मुख्य फलहैं अब
किस्तरह धर्म द्वारा परमेश्वर ध्यान से स्वर्ग अपबर्ग
की सिद्धि होतीहै व धर्मके अंग क्याहैं इसका आगे
बरणन किया जायगा ।।
इतिश्राज्ञानप्रकशेप्रभुदयालुनिर्मितेधर्मपरोक्षाब्याख्यानेचतुर्थो
ऽध्यायःसमाप्त ४ ।।
अथात्मलक्षणपरीक्षात्म नित्यत्व
प्रेत्यभाव वर्णनग्रारंभः ।।
धर्मके अंग व साधन बरणन करनेके पूर्बही यह
वरणन होना चाहिये कि धर्म प्रमाण सिद्ध है तौ मी
प्रथम यह परीक्षा करना उचित है कि आत्मा कोई प-
दार्थ इन्द्रिय व शरीरसे भिन्न है व नहीं है व हैतौ उस
का क्या लक्षण है मरणे के पश्चात् रहताहै व नहीं जी-
वकाप्रेत्यभाव अर्थात् पुनर्जन्म होताहै व नहींक्योंकि
जो यह सिद्धहोवै कि जीव कोईपदार्थहैं व मरनेकेपीछे
रहताहै व कर्म अनुसार फिर उत्तम व निकृष्ट योनिमें
उत्पन्न हो धर्म अधर्म अनुसार सुख व क्लेश को प्राप्त
होताहै तौधर्म योग साधन परिश्रम करना उचित है व
जो मरण के पीछे जीवका रहना सिद्ध नहो तौ धर्म


jñānaprakāśa | 35
honā asaṃbhavahai nitya satya ānandasvarūpa paramātmā ke
jñāna va prema samādhihīse paramātmāke anugraha niyama
viśeṣase mokṣa honekā pramāṇa hotāhai svargaādi sukha
yajña ādi karma va dharma ācaraṇake mukhya phalahaiṃ aba
kistaraha dharma dvārā parameśvara dhyāna se svarga apabarga
kī siddhi hotīhai va dharmake aṃga kyāhaiṃ isakā āge
baraṇana kiyā jāyagā ||
itiśrājñānaprakaśeprabhudayālunirmitedharmaparokṣābyākhyānecaturtho
'dhyāyaḥsamāpta 4 ||
athātmalakṣaṇaparīkṣātma nityatva
pretyabhāva varṇanagrāraṃbhaḥ ||
dharmake aṃga va sādhana baraṇana karaneke pūrbahī yaha
varaṇana honā cāhiye ki dharma pramāṇa siddha hai tau mī
prathama yaha parīkṣā karanā ucita hai ki ātmā koī pa-
dārtha indriya va śarīrase bhinna hai va nahīṃ hai va haitau usa
kā kyā lakṣaṇa hai maraṇe ke paścāt rahatāhai va nahīṃ jī-
vakāpretyabhāva arthāt punarjanma hotāhai va nahīṃkyoṃki
jo yaha siddhahovai ki jīva koīpadārthahaiṃ va maranekepīche
rahatāhai va karma anusāra phira uttama va nikṛṣṭa yonimeṃ
utpanna ho dharma adharma anusāra sukha va kleśa ko prāpta
hotāhai taudharma yoga sādhana pariśrama karanā ucita hai va
jo maraṇa ke pīche jīvakā rahanā siddha naho tau dharma


 
Annotationen