Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.31595#0139
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
ज्ञानप्रकाश । १३७
से ब्रह्मकी उपासना करनेसे मोशलाभ होताहै अथवा
जेकोई अवस्था व कारण विशेष से यमनियम प्राणा-
याम सब अंग यथाविधि नहीं करसके उनको धारणा
ध्यानमात्र करके उपासना करना योग्यहै अर्थात् संयम
से उपासना करना उचितहै इसीसे मनोरथ सिद्धहोता
है ब्रह्मकी जिज्ञासा व प्रत्यय करने में बारम्बार आत्म
प्रत्यय अर्थात् ब्रह्मविचार व ध्यानमें स्मरण व धारण
करना चाहिये कहीं कहीं एकबार ध्यान करलेनेसे म-
नोरथ सिद्धनहीं होता यथा बेदमें बारंबार ध्यान व वि-
चार करनेका उपदेश कियाहै श्रुतिमें कहाहै ।
आत्मावाअरेदृष्टव्यः श्रोतब्योमन्त
व्योनिदिध्यासितब्यः ।।
अर्थ अरे निश्चय करके आत्मा जानने के योग्य
सुनने योग्य मानने के योग्य फिर फिर ध्यान करने के
योग्य है तिससे अनेकबार आत्मा ब्रह्मको बिचारना
उपदेश से सुनना व ध्यान करना चाहिये अब यह
विचार किया जाता है कि वेदांत में जीव आत्मा व
परत्मा को भेद रहित वर्णन कियाहै व बारम्बारध्यान
व विचार करने में अभ्यास करनेको कहाहै इससे यह
संशय है कि अभ्यास करने के समय में मैं ब्रह्महूं यह
मान कर आत्माको ध्यानकरना चाहिये अथवा ब्रह्म
मेरा स्वामी है मैं सेवक हूं यह भावना करना चाहिये
क्योंकि जीवात्मा व परमात्मा का एक होना संभव
१८


jñānaprakāśa | 137
se brahmakī upāsanā karanese mośalābha hotāhai athavā
jekoī avasthā va kāraṇa viśeṣa se yamaniyama prāṇā-
yāma saba aṃga yathāvidhi nahīṃ karasake unako dhāraṇā
dhyānamātra karake upāsanā karanā yogyahai arthāt saṃyama
se upāsanā karanā ucitahai isīse manoratha siddhahotā
hai brahmakī jijñāsā va pratyaya karane meṃ bārambāra ātma
pratyaya arthāt brahmavicāra va dhyānameṃ smaraṇa va dhāraṇa
karanā cāhiye kahīṃ kahīṃ ekabāra dhyāna karalenese ma-
noratha siddhanahīṃ hotā yathā bedameṃ bāraṃbāra dhyāna va vi-
cāra karanekā upadeśa kiyāhai śrutimeṃ kahāhai |
ātmāvāaredṛṣṭavyaḥ śrotabyomanta
vyonididhyāsitabyaḥ ||
artha are niścaya karake ātmā jānane ke yogya
sunane yogya mānane ke yogya phira phira dhyāna karane ke
yogya hai tisase anekabāra ātmā brahmako bicāranā
upadeśa se sunanā va dhyāna karanā cāhiye aba yaha
vicāra kiyā jātā hai ki vedāṃta meṃ jīva ātmā va
paratmā ko bheda rahita varṇana kiyāhai va bārambāradhyāna
va vicāra karane meṃ abhyāsa karaneko kahāhai isase yaha
saṃśaya hai ki abhyāsa karane ke samaya meṃ maiṃ brahmahūṃ yaha
māna kara ātmāko dhyānakaranā cāhiye athavā brahma
merā svāmī hai maiṃ sevaka hūṃ yaha bhāvanā karanā cāhiye
kyoṃki jīvātmā va paramātmā kā eka honā saṃbhava
18


 
Annotationen