Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0140
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१३८ ज्ञानप्रकाश ।
नहीं होता परमात्मा को पाप आदि गुणोंसे रहित
वर्णन किया है जीवमें पाप आदि विपरीत गुण हैं
विपरीत गण एकमें नहीं होसके व वदातमें जो
अभेद वचनँ से आत्मा परमात्माको वर्णन किया है
वह भी मिथ्या नहीं समझा जाय सक। इस का उत्तर
.यहहै कि आत्मा व परमात्मा दोनों वेतन व शुद्ध नि-
दिकार भावसे एकहीद्रव्य व पदार्थ है व मुक्तहोने में
वह्मसम भावको प्राप्तही नित्य आनन्द शुद्ध निर्विकार
सामर्थ्यवान् होताहै इससेभाव विद्वेष व भक्ति अर्थसे
अभेद वर्णन कियाहै यथा तत्वमसि अर्थ वह तूहै इ-
दि अभिप्राय इसका यहहै कि जोपदार्थ ब्रह्महें वही
चेतन शुद्ध मुझपदार्थट्रहें अथवा पर्बापर श्रातबाक्यके
सम्बन्धसे यह अर्थ ग्रहण किया जाताहै के जो ब्रह्म
सब जगत आत्माहै वही ब्रह्मात्मा संयकतूहै व वही
ब्रह्म तेरा अात्माहै यह अर्थ ग्रहण होतीहैं, समाससे
आत्मक शब्द लोपकरने से तदात्मकत्व मसिकातत्व-
मील होजाताहै व ब्रह्मात्मकतूहै यह अर्थ ग्रहण किया
जाताहै इत्यादि अद्वैत सूचक श्रुतियोंका भावविशेष से
द्वैत अद्वैत दूनों अर्थका गहण होताहै बेदान्तमें जो
ब्रह्म भाव अभेद बुद्धि करके उपासना करनेको कहाहै
उसके अनुसार मैं ब्रह्म शुद्ध मुक्तरूप हूँ इस भावसे
उपासना करना चाहिये यद्यपि यह कहाहै कि अति-
बाक्यमें जो कहाहै उसको अंगीकार करना चााँहये
तर्क न करना चाहिये परन्तु भरा' महात्मा जो


138 jñānaprakāśa |
nahīṃ hotā paramātmā ko pāpa ādi guṇoṃse rahita
varṇana kiyā hai jīvameṃ pāpa ādi viparīta guṇa haiṃ
viparīta gaṇa ekameṃ nahīṃ hosake va vadātameṃ jo
abheda vacanaṁ se ātmā paramātmāko varṇana kiyā hai
vaha bhī mithyā nahīṃ samajhā jāya saka| isa kā uttara
.yahahai ki ātmā va paramātmā donoṃ vetana va śuddha ni-
dikāra bhāvase ekahīdravya va padārtha hai va muktahone meṃ
vahmasama bhāvako prāptahī nitya ānanda śuddha nirvikāra
sāmarthyavān hotāhai isasebhāva vidveṣa va bhakti arthase
abheda varṇana kiyāhai yathā tatvamasi artha vaha tūhai i-
di abhiprāya isakā yahahai ki jopadārtha brahmaheṃ vahī
cetana śuddha mujhapadārthaṭraheṃ athavā parbāpara śrātabākyake
sambandhase yaha artha grahaṇa kiyā jātāhai ke jo brahma
saba jagata ātmāhai vahī brahmātmā saṃyakatūhai va vahī
brahma terā aātmāhai yaha artha grahaṇa hotīhaiṃ, samāsase
ātmaka śabda lopakarane se tadātmakatva masikātatva-
mīla hojātāhai va brahmātmakatūhai yaha artha grahaṇa kiyā
jātāhai ityādi advaita sūcaka śrutiyoṃkā bhāvaviśeṣa se
dvaita advaita dūnoṃ arthakā gahaṇa hotāhai bedāntameṃ jo
brahma bhāva abheda buddhi karake upāsanā karaneko kahāhai
usake anusāra maiṃ brahma śuddha muktarūpa hūṁ isa bhāvase
upāsanā karanā cāhiye yadyapi yaha kahāhai ki ati-
bākyameṃ jo kahāhai usako aṃgīkāra karanā cāāṁhaye
tarka na karanā cāhiye parantu bharā' mahātmā jo


 
Annotationen