Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.31595#0104
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
१०२ ज्ञानप्रकाश ।
चित्त योगमें किसतरह स्थिर होसक्ते हैं उनके अर्थ
क्रियायोग साधनको बर्णनकरतेहैं तपस्वाध्याय ईश्वर
प्रणिधान क्रियायीगहै द्वंदसहना क्षुधा पिपासा सहना
ब्रत करना तपहै प्रणवआदि पवित्र ईश्वर के नामका
जपकरना मोक्ष शास्त्रका पढ़ना स्वाध्यायहै सब क्रिया-
ओंको ईश्वरमें अर्पणकरने व फल की इच्छा न करने
एकाग्रचित्त करके ईश्वरके ध्यान करनेको ईश्वर प्रणि-
धान कहते हैं यह तपस्वाध्याय ईश्वर प्रणिधान स-
माधिके भावनाके अर्थ व क्लेश क्षीण होनेके अर्थ किये
जातेहैं अर्थात् क्रियायोग से योगी क्लेशरहित होता है
चित्त शुद्ध होताहै तब शांत स्थिरहो समाधि के योग्य
होताहै अब क्लेश क्याहैं जे समाधिके बाधकहैं व जिन
से चित्त विक्षेपको प्राप्तहोताहै बर्णन करतेहैं अविद्या
अस्मिता राग द्वेष अमिनिवेश यह पांचक्लेशहैं इनमें अ-
स्मिताआदि सबका कारण अवियाहै अविद्या है आदिके
भिन्न भिन्न लक्षण वर्णन कियेजातेहैं अनित्यको नित्य
अशुचिको शुचि दुःखको सुखी अनात्माको
आत्माजानना अविद्याहै जसेकोई अग्निपृथ्वी चंद्र सूर्य
अनित्यको नित्यमानकर उपासना करतेहैं अथवाकार्य
रूपसंसारको नित्यमानतेहैं स्वर्गलोकको नित्यमानकर
उसके प्राप्तहोनेकेअर्थ यज्ञआदिकरतेहैं यह अविद्याहै
तथा अशुचिशरीर जो माताकेउदरमें मूत्रआदि संयुक्त
स्थानमें पिंतामाताकेवीर्य व रुधिरजो खाने पीने के रससे
उत्पन्न होताहै उससे शरीर उत्पन्न होताहै पसीना मल


102 jñānaprakāśa |
citta yogameṃ kisataraha sthira hosakte haiṃ unake artha
kriyāyoga sādhanako barṇanakaratehaiṃ tapasvādhyāya īśvara
praṇidhāna kriyāyīgahai dvaṃdasahanā kṣudhā pipāsā sahanā
brata karanā tapahai praṇavaādi pavitra īśvara ke nāmakā
japakaranā mokṣa śāstrakā paढ़nā svādhyāyahai saba kriyā-
oṃko īśvarameṃ arpaṇakarane va phala kī icchā na karane
ekāgracitta karake īśvarake dhyāna karaneko īśvara praṇi-
dhāna kahate haiṃ yaha tapasvādhyāya īśvara praṇidhāna sa-
mādhike bhāvanāke artha va kleśa kṣīṇa honeke artha kiye
jātehaiṃ arthāt kriyāyoga se yogī kleśarahita hotā hai
citta śuddha hotāhai taba śāṃta sthiraho samādhi ke yogya
hotāhai aba kleśa kyāhaiṃ je samādhike bādhakahaiṃ va jina
se citta vikṣepako prāptahotāhai barṇana karatehaiṃ avidyā
asmitā rāga dveṣa aminiveśa yaha pāṃcakleśahaiṃ inameṃ a-
smitāādi sabakā kāraṇa aviyāhai avidyā hai ādike
bhinna bhinna lakṣaṇa varṇana kiyejātehaiṃ anityako nitya
aśuciko śuci duḥkhako sukhī anātmāko
ātmājānanā avidyāhai jasekoī agnipṛthvī caṃdra sūrya
anityako nityamānakara upāsanā karatehaiṃ athavākārya
rūpasaṃsārako nityamānatehaiṃ svargalokako nityamānakara
usake prāptahonekeartha yajñaādikaratehaiṃ yaha avidyāhai
tathā aśuciśarīra jo mātākeudarameṃ mūtraādi saṃyukta
sthānameṃ piṃtāmātākevīrya va rudhirajo khāne pīne ke rasase
utpanna hotāhai usase śarīra utpanna hotāhai pasīnā mala


 
Annotationen