Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0105
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश । १०३
मूत्र आदि इसशरीरसे निकलतेहैं जिसके स्पर्शसे स्नान
करनेकी इच्छाहोतीहै बिनास्नान चित्त प्रसन्न नहींहोता
जो शरीर मलमूत्र से अशुद्ध होजाता है तौ जलआदि
से धोने से शुद्ध समझाजाताहै ऐसे अशुचि शरीरमें जो
कामिनी सुगंध लगाकर अच्छे बस्त्र धारण करतीहै तौ
उसमें मोहित हो उसको शुद्ध मानकर काम आधीन
होताहै धर्म उत्तमपदार्थकोभूलजाताहै परलोकका कुछ
स्मरण नहीं करता इसीतरह अन्य दृष्टांत जे कुसंगवश
अशुचिको शुचिमानकर अज्ञानसे प्रवृत्तहोते हैं जानना
चाहिये कि इसतरह अशुचिमें शुचिमानना अविद्या है
परिणाम में इसका फल केवल दुःखहै व दुःखमें सुख
मानना यहहै कि धनआदिके संचयकरने में दुःख रक्षा
करने में भय नाना ब्यापार करनेमें अनित्य नाशमान
विषयमें क्षय वियोग आदिसे दुःखहीहै परन्तु प्राणी
अज्ञानसे सुख मानते हैं यह अविद्या है तथा शरीर
अचेतन जड़कों यह मानना कि जीव शरीरसे भिन्न कुछ
नहीं है शरीर इन्द्रियही जबतक कोई शक्ति विशेष रहती
है चेतन हैं व इनहीको दुःख सुख होताहै जीव को
कौन जानताहै कि वह मरनेके पश्चात् रहता है यह
अविद्या है यह अविद्या क्लेशरूपहै अविद्याहीका कार्य
अस्मिताहै यह चेतन पुरुष शुद्ध रूपहै अंतःकरण मात्र
में विकार व अशुद्धता सुख दुःखहोतेहैं परन्तु संयोगसे
अविद्यासे बंधाहु आहै जी यह मानाजावै कि नहीं जीव
को स्वाभाविक बंधहै तौजिसतरह अग्निकी स्वाभाविक


jñānaprakāśa | 103
mūtra ādi isaśarīrase nikalatehaiṃ jisake sparśase snāna
karanekī icchāhotīhai bināsnāna citta prasanna nahīṃhotā
jo śarīra malamūtra se aśuddha hojātā hai tau jalaādi
se dhone se śuddha samajhājātāhai aise aśuci śarīrameṃ jo
kāminī sugaṃdha lagākara acche bastra dhāraṇa karatīhai tau
usameṃ mohita ho usako śuddha mānakara kāma ādhīna
hotāhai dharma uttamapadārthakobhūlajātāhai paralokakā kucha
smaraṇa nahīṃ karatā isītaraha anya dṛṣṭāṃta je kusaṃgavaśa
aśuciko śucimānakara ajñānase pravṛttahote haiṃ jānanā
cāhiye ki isataraha aśucimeṃ śucimānanā avidyā hai
pariṇāma meṃ isakā phala kevala duḥkhahai va duḥkhameṃ sukha
mānanā yahahai ki dhanaādike saṃcayakarane meṃ duḥkha rakṣā
karane meṃ bhaya nānā byāpāra karanemeṃ anitya nāśamāna
viṣayameṃ kṣaya viyoga ādise duḥkhahīhai parantu prāṇī
ajñānase sukha mānate haiṃ yaha avidyā hai tathā śarīra
acetana jaड़koṃ yaha mānanā ki jīva śarīrase bhinna kucha
nahīṃ hai śarīra indriyahī jabataka koī śakti viśeṣa rahatī
hai cetana haiṃ va inahīko duḥkha sukha hotāhai jīva ko
kauna jānatāhai ki vaha maraneke paścāt rahatā hai yaha
avidyā hai yaha avidyā kleśarūpahai avidyāhīkā kārya
asmitāhai yaha cetana puruṣa śuddha rūpahai aṃtaḥkaraṇa mātra
meṃ vikāra va aśuddhatā sukha duḥkhahotehaiṃ parantu saṃyogase
avidyāse baṃdhāhu āhai jī yaha mānājāvai ki nahīṃ jīva
ko svābhāvika baṃdhahai taujisataraha agnikī svābhāvika


 
Annotationen