सतसंगसागर ।
८६
जेहि उर दया न लक्षमी पाये ⁕ ते जग प्रघट निसाचरआये ॥
बहतू जल नहिं धोयो हाथा ⁕ ते पाछे खल पिटिहैं माथा ॥
कौनेयों जन्म सोच नहिं जाई ⁕ बार २ जग गोता खाई ॥
तुम भाख्यो बलि नीतिबिचारा ⁕ चारि बेद रसध्रम संसारा ॥
हम संतनका का धन राजा ⁕ साढ़े तीनि पैग भुइँ काजा ॥
तेहि मा आसन अपन बनाई ⁕ प्रान कुटी रचि परम सुहाई ॥
कुछु दिन भजन करौं मनमाना ⁕ अस बोले बावन भगवाना ॥
अउर होतिकुछु चाह हमारे ⁕ तौ जाइत कस बिमुख दुवारे ॥
तुम्हरेव दोवार बिमुखजोजाई ⁕ ताहि पेट कबहूं न अघाई ॥
दो० तुम राजा ध्रमवान जग सुना तुम्हारो नाम ।
देव भूमि अस जानिकै मन पावै विश्राम २७२ ॥
चौ० यहबिचारभुइँपावोंदाना ⁕ अपर न हिर्दयहोतउनमाना ॥
बावन बचन सुनत बलिराजा ⁕ गुरुबोलाय पठयोद्विजकाजा ॥
सुनि सुक्राचारज तहँ आये ⁕ देखतब्रह्म रूप भय खाये ॥
करै लागि मन सोच बिचारा ⁕ यहु ब्राह्मण न ब्रह्म औतारा ॥
अस बिचार बावण सिरनाई ⁕ गै बलिपास कह्यो समुझाई ॥
तुम केहि दान देन उनमाना ⁕ जो तिहुँलोकपालिभगवाना ॥
तीनहुँ लोक जो सिरजनहारा ⁕ तेहिते बलि तुमचाहतपारा ॥
छलि जइहौ नहिं मानौं बाता ⁕ यहु तुमहमसबजगकरदाता ॥
कच्छ मच्छ बाराह भयो जोइ ⁕ हरनाकुस मास्यो आवासोइ ॥
तेहिते मानौं बचन प्रमाना ⁕ इनका नहिं तुम दीन्ह्यौंदाना ॥
दो० इनते लेउ ब्रदान तुम पुरवोउ सब मनकाम ।
अस औंसर नहिंकबोंपरै दोवारेठाढ़ेराम २७३ ॥
चौ० पुनिबोलेबलिदोउकरजोरी ⁕ कह्यो नाथ तुमसत्तिबहोरी ॥
मुलु धनि भागि आजुममभारी ⁕ जिनकेदोवाररामभिखियारी ॥
जे चर अचर करैं उपकारा ⁕ ते मम दोवारे हाथ पसारा ॥
satasaṃgasāgara |
86
jehi ura dayā na lakṣamī pāye ⁕ te jaga praghaṭa nisācaraāye ||
bahatū jala nahiṃ dhoyo hāthā ⁕ te pāche khala piṭihaiṃ māthā ||
kauneyoṃ janma soca nahiṃ jāī ⁕ bāra 2 jaga gotā khāī ||
tuma bhākhyo bali nītibicārā ⁕ cāri beda rasadhrama saṃsārā ||
hama saṃtanakā kā dhana rājā ⁕ sāṛhe tīni paiga bhuiṁ kājā ||
tehi mā āsana apana banāī ⁕ prāna kuṭī raci parama suhāī ||
kuchu dina bhajana karauṃ manamānā ⁕ asa bole bāvana bhagavānā ||
aüra hotikuchu cāha hamāre ⁕ tau jāita kasa bimukha duvāre ||
tumhareva dovāra bimukhajojāī ⁕ tāhi peṭa kabahūṃ na aghāī ||
do0 tuma rājā dhramavāna jaga sunā tumhāro nāma |
deva bhūmi asa jānikai mana pāvai viśrāma 272 ||
cau0 yahabicārabhuiṁpāvoṃdānā ⁕ apara na hirdayahotaünamānā ||
bāvana bacana sunata balirājā ⁕ gurubolāya paṭhayodvijakājā ||
suni sukrācāraja tahaṁ āye ⁕ dekhatabrahma rūpa bhaya khāye ||
karai lāgi mana soca bicārā ⁕ yahu brāhmaṇa na brahma autārā ||
asa bicāra bāvaṇa siranāī ⁕ gai balipāsa kahyo samujhāī ||
tuma kehi dāna dena unamānā ⁕ jo tihuṁlokapālibhagavānā ||
tīnahuṁ loka jo sirajanahārā ⁕ tehite bali tumacāhatapārā ||
chali jaïhau nahiṃ mānauṃ bātā ⁕ yahu tumahamasabajagakaradātā ||
kaccha maccha bārāha bhayo joi ⁕ haranākusa māsyo āvāsoi ||
tehite mānauṃ bacana pramānā ⁕ inakā nahiṃ tuma dīnhyauṃdānā ||
do0 inate leu bradāna tuma puravou saba manakāma |
asa auṃsara nahiṃkaboṃparai dovāreṭhāṛherāma 273 ||
cau0 punibolebalidoukarajorī ⁕ kahyo nātha tumasattibahorī ||
mulu dhani bhāgi ājumamabhārī ⁕ jinakedovārarāmabhikhiyārī ||
je cara acara karaiṃ upakārā ⁕ te mama dovāre hātha pasārā ||
८६
जेहि उर दया न लक्षमी पाये ⁕ ते जग प्रघट निसाचरआये ॥
बहतू जल नहिं धोयो हाथा ⁕ ते पाछे खल पिटिहैं माथा ॥
कौनेयों जन्म सोच नहिं जाई ⁕ बार २ जग गोता खाई ॥
तुम भाख्यो बलि नीतिबिचारा ⁕ चारि बेद रसध्रम संसारा ॥
हम संतनका का धन राजा ⁕ साढ़े तीनि पैग भुइँ काजा ॥
तेहि मा आसन अपन बनाई ⁕ प्रान कुटी रचि परम सुहाई ॥
कुछु दिन भजन करौं मनमाना ⁕ अस बोले बावन भगवाना ॥
अउर होतिकुछु चाह हमारे ⁕ तौ जाइत कस बिमुख दुवारे ॥
तुम्हरेव दोवार बिमुखजोजाई ⁕ ताहि पेट कबहूं न अघाई ॥
दो० तुम राजा ध्रमवान जग सुना तुम्हारो नाम ।
देव भूमि अस जानिकै मन पावै विश्राम २७२ ॥
चौ० यहबिचारभुइँपावोंदाना ⁕ अपर न हिर्दयहोतउनमाना ॥
बावन बचन सुनत बलिराजा ⁕ गुरुबोलाय पठयोद्विजकाजा ॥
सुनि सुक्राचारज तहँ आये ⁕ देखतब्रह्म रूप भय खाये ॥
करै लागि मन सोच बिचारा ⁕ यहु ब्राह्मण न ब्रह्म औतारा ॥
अस बिचार बावण सिरनाई ⁕ गै बलिपास कह्यो समुझाई ॥
तुम केहि दान देन उनमाना ⁕ जो तिहुँलोकपालिभगवाना ॥
तीनहुँ लोक जो सिरजनहारा ⁕ तेहिते बलि तुमचाहतपारा ॥
छलि जइहौ नहिं मानौं बाता ⁕ यहु तुमहमसबजगकरदाता ॥
कच्छ मच्छ बाराह भयो जोइ ⁕ हरनाकुस मास्यो आवासोइ ॥
तेहिते मानौं बचन प्रमाना ⁕ इनका नहिं तुम दीन्ह्यौंदाना ॥
दो० इनते लेउ ब्रदान तुम पुरवोउ सब मनकाम ।
अस औंसर नहिंकबोंपरै दोवारेठाढ़ेराम २७३ ॥
चौ० पुनिबोलेबलिदोउकरजोरी ⁕ कह्यो नाथ तुमसत्तिबहोरी ॥
मुलु धनि भागि आजुममभारी ⁕ जिनकेदोवाररामभिखियारी ॥
जे चर अचर करैं उपकारा ⁕ ते मम दोवारे हाथ पसारा ॥
satasaṃgasāgara |
86
jehi ura dayā na lakṣamī pāye ⁕ te jaga praghaṭa nisācaraāye ||
bahatū jala nahiṃ dhoyo hāthā ⁕ te pāche khala piṭihaiṃ māthā ||
kauneyoṃ janma soca nahiṃ jāī ⁕ bāra 2 jaga gotā khāī ||
tuma bhākhyo bali nītibicārā ⁕ cāri beda rasadhrama saṃsārā ||
hama saṃtanakā kā dhana rājā ⁕ sāṛhe tīni paiga bhuiṁ kājā ||
tehi mā āsana apana banāī ⁕ prāna kuṭī raci parama suhāī ||
kuchu dina bhajana karauṃ manamānā ⁕ asa bole bāvana bhagavānā ||
aüra hotikuchu cāha hamāre ⁕ tau jāita kasa bimukha duvāre ||
tumhareva dovāra bimukhajojāī ⁕ tāhi peṭa kabahūṃ na aghāī ||
do0 tuma rājā dhramavāna jaga sunā tumhāro nāma |
deva bhūmi asa jānikai mana pāvai viśrāma 272 ||
cau0 yahabicārabhuiṁpāvoṃdānā ⁕ apara na hirdayahotaünamānā ||
bāvana bacana sunata balirājā ⁕ gurubolāya paṭhayodvijakājā ||
suni sukrācāraja tahaṁ āye ⁕ dekhatabrahma rūpa bhaya khāye ||
karai lāgi mana soca bicārā ⁕ yahu brāhmaṇa na brahma autārā ||
asa bicāra bāvaṇa siranāī ⁕ gai balipāsa kahyo samujhāī ||
tuma kehi dāna dena unamānā ⁕ jo tihuṁlokapālibhagavānā ||
tīnahuṁ loka jo sirajanahārā ⁕ tehite bali tumacāhatapārā ||
chali jaïhau nahiṃ mānauṃ bātā ⁕ yahu tumahamasabajagakaradātā ||
kaccha maccha bārāha bhayo joi ⁕ haranākusa māsyo āvāsoi ||
tehite mānauṃ bacana pramānā ⁕ inakā nahiṃ tuma dīnhyauṃdānā ||
do0 inate leu bradāna tuma puravou saba manakāma |
asa auṃsara nahiṃkaboṃparai dovāreṭhāṛherāma 273 ||
cau0 punibolebalidoukarajorī ⁕ kahyo nātha tumasattibahorī ||
mulu dhani bhāgi ājumamabhārī ⁕ jinakedovārarāmabhikhiyārī ||
je cara acara karaiṃ upakārā ⁕ te mama dovāre hātha pasārā ||