Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29100#0010
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
८ श्रीरामस्तवराजः ।
ते कामाय प्रमदामनोहरगुणग्रामाय रामा-
त्मने ।। योगारूढमुनीन्द्रमानससरोहंसाय
संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसा-
य पुंसे नमः ।। ५४ ।। भवोद्भवं वेदविदां
वरिष्ठमादित्यचन्द्रानलसुप्रभावम् ।। सर्वा-
त्मकं सर्वगतस्वरूपं नमामि रामं तमसः प-
रस्तात् ।। ५५ ।। निरञ्जनं निष्प्रतिमं नि-
रीहं निराश्रयं निष्कलमप्रपञ्चम् ।। नित्यं
ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजा-
भि ।। ५६ ।। भवाब्धिपोतं भरताग्रजं तं
भक्लप्रियं भानुकुलप्रदीपम् ।। भूतत्रिनाथं
भुवनाधिपत्यं भजामि रामं भवरोगवैद्यम् ।।
।। ५७ ।। सर्वाधिपत्यं समरे गभीरं सत्यं
चिदानन्दमयस्वरूपम्।। सत्यं शिवं शा-
न्तिमयं शरण्यं सनातनं राममहं भजामि
।। ५८ ।। कार्यक्रियाकारणमप्रमेयं कविं पु-
राणं कमलायताक्षम्।। कुमारवैद्यं करुणा-
मयं तं कल्पद्रुमं राममहं भजामि ।। ५९ ।।


8 śrīrāmastavarājaḥ /
te kāmāya pramadāmanoharaguṇagrāmāya rāmā-
tmane // yogārūḍhamunīndramānasasarohaṃsāya
saṃsāravidhvaṃsāya sphuradojase raghukulottaṃsā-
ya puṃse namaḥ // 54 // bhavodbhavaṃ vedavidāṃ
variṣṭhamādityacandrānalasuprabhāvam // sarvā-
tmakaṃ sarvagatasvarūpaṃ namāmi rāmaṃ tamasaḥ pa-
rastāt // 55 // nirañjanaṃ niṣpratimaṃ ni-
rīhaṃ nirāśrayaṃ niṣkalamaprapañcam // nityaṃ
dhruvaṃ nirviṣayasvarūpaṃ nirantaraṃ rāmamahaṃ bhajā-
bhi // 56 // bhavābdhipotaṃ bharatāgrajaṃ taṃ
bhaklapriyaṃ bhānukulapradīpam // bhūtatrināthaṃ
bhuvanādhipatyaṃ bhajāmi rāmaṃ bhavarogavaidyam //
// 57 // sarvādhipatyaṃ samare gabhīraṃ satyaṃ
cidānandamayasvarūpam// satyaṃ śivaṃ śā-
ntimayaṃ śaraṇyaṃ sanātanaṃ rāmamahaṃ bhajāmi
// 58 // kāryakriyākāraṇamaprameyaṃ kaviṃ pu-
rāṇaṃ kamalāyatākṣam// kumāravaidyaṃ karuṇā-
mayaṃ taṃ kalpadrumaṃ rāmamahaṃ bhajāmi // 59 //
 
Annotationen