Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śivaprasāda Sitāraihinda <Rāja>
Nivedana: (arthāt Dayānandīmata kā khaṇḍana) — Lakhanaū, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33379#0007
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
(३)
मरा पहला पत्र ।
काशी संवत् १९३७ चैत्र शुक्ला ११
श्री ५ मत्स्वामि दयानन्द सरस्वतीभ्यो नमोनम:
जब दर्शन पाया कुछ बात हुई अधूरी रह गयी
इच्छा थी फिर दर्शन करूं बन नहीं पड़ा अब सुना
आप बाहर पधारने वाले हैं इसलिये उस दिन के
अपने प्रश्न और आपके उत्तर अपने स्मरणानुसार नीचे
लिखताहूं यदि भूल हो आप सुधार दें आगे भी
कृपा करके इसी पत्र पर कुछ उत्तर लिख भेजें
मेरा प्रश्न स्वामीजी महाराजका उत्तर
१ आपका मत क्याहै? १ हम केवल वेदकी संहिता-
मात्र मानते हैं एक ईशा-
वास्य उपनिषद संहिता है
आर सब उपनिषद ब्राह्मण
है ब्राह्मण हम कोई नहीं
मानते सिवाय संहिता के
हम और कुछ नहीं मानते ।
२ यदि वादी कहे २ संहिता स्वयं प्रकाश है
कि वेद के ब्राह्मण नहीं आप अनुभव सिद्ध है ।
मानते तो हम वेद की सं-
हिता नहीं मानते तो आप
संहिता के मण्डन और


(3)
marā pahalā patra |
kāśī saṃvat 1937 caitra śuklā 11
śrī 5 matsvāmi dayānanda sarasvatībhyo namonama:
jaba darśana pāyā kucha bāta huī adhūrī raha gayī
icchā thī phira darśana karūṃ bana nahīṃ paड़ā aba sunā
āpa bāhara padhārane vāle haiṃ isaliye usa dina ke
apane praśna aura āpake uttara apane smaraṇānusāra nīce
likhatāhūṃ yadi bhūla ho āpa sudhāra deṃ āge bhī
kṛpā karake isī patra para kucha uttara likha bhejeṃ
merā praśna svāmījī mahārājakā uttara
1 āpakā mata kyāhai? 1 hama kevala vedakī saṃhitā-
mātra mānate haiṃ eka īśā-
vāsya upaniṣada saṃhitā hai
āra saba upaniṣada brāhmaṇa
hai brāhmaṇa hama koī nahīṃ
mānate sivāya saṃhitā ke
hama aura kucha nahīṃ mānate |
2 yadi vādī kahe 2 saṃhitā svayaṃ prakāśa hai
ki veda ke brāhmaṇa nahīṃ āpa anubhava siddha hai |
mānate to hama veda kī saṃ-
hitā nahīṃ mānate to āpa
saṃhitā ke maṇḍana aura


 
Annotationen