Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śivaprasāda Sitāraihinda <Rāja>
Nivedana: (arthāt Dayānandīmata kā khaṇḍana) — Lakhanaū, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33379#0012
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
(८)
मेरा दूसरा पत्र
श्री काशी वाराणसी संवत् १९३७ चैत्रशुक्ला पूर्णिमा
श्री ५ मदरवामि दयानन्द सरस्वतीम्यो नमो नमः
आप का कृपापत्र चैत्रशुक्ला १२ का पा अत्यन्त
कृतार्थ हुआ ग्रीष्म का प्रचंड उत्ताप अवकाश नहीं
देता कि आपके दर्शनानन्द से मन ठंडा करूं तब
तक आप कृपा करके पत्र द्वारा मेरे मनको सन्देह
के ताप से बचावें ॥
आपने लिखा "ब्राह्मण ग्रन्थ + सब ऋषि मुनि प्र-
णीत और संहिता ईश्वर प्रणीत है "वादी कहता है
जो" संहिता ईश्वर प्रणीत है "तो ब्राह्मणभी ईश्वर
प्रणीत है और जो "ब्राह्मण ग्रन्थ + सब ऋषि मुनि
प्रणीत" है तो संहिता भी ऋषि मुनि प्रणीत है
आपने लिखा "वेद (संहिता) स्वत: प्रमाण और
ब्राह्मण परत: प्रमाण हैं" वादी कहता है जो ऐसा
तो ब्राह्मणही स्वत: प्रमाण है आपका संहिता
परत: प्रमाण होगा (२) आपने प्रमाण ऐसा
कोई दिया नहीं (३) जिस्से जिज्ञासू की तुष्टि
(२) मैं अपने पहले पत्रमें लिखचुका हू कि "वदी को आप
अपना प्रतिध्वनि समझिये "॥
(३) स्वामीजी महाराज प्रमाण कुछ भी नहीं देते जो आप
अपने मनमानी कह देते हैं उसीको चाहते हैं कि लोग विधाता
का लेख जानें ॥


(8)
merā dūsarā patra
śrī kāśī vārāṇasī saṃvat 1937 caitraśuklā pūrṇimā
śrī 5 madaravāmi dayānanda sarasvatīmyo namo namaḥ
āpa kā kṛpāpatra caitraśuklā 12 kā pā atyanta
kṛtārtha huā grīṣma kā pracaṃḍa uttāpa avakāśa nahīṃ
detā ki āpake darśanānanda se mana ṭhaṃḍā karūṃ taba
taka āpa kṛpā karake patra dvārā mere manako sandeha
ke tāpa se bacāveṃ ||
āpane likhā "brāhmaṇa grantha + saba ṛṣi muni pra-
ṇīta aura saṃhitā īśvara praṇīta hai "vādī kahatā hai
jo" saṃhitā īśvara praṇīta hai "to brāhmaṇabhī īśvara
praṇīta hai aura jo "brāhmaṇa grantha + saba ṛṣi muni
praṇīta" hai to saṃhitā bhī ṛṣi muni praṇīta hai
āpane likhā "veda (saṃhitā) svata: pramāṇa aura
brāhmaṇa parata: pramāṇa haiṃ" vādī kahatā hai jo aisā
to brāhmaṇahī svata: pramāṇa hai āpakā saṃhitā
parata: pramāṇa hogā (2) āpane pramāṇa aisā
koī diyā nahīṃ (3) jisse jijñāsū kī tuṣṭi
(2) maiṃ apane pahale patrameṃ likhacukā hū ki "vadī ko āpa
apanā pratidhvani samajhiye "||
(3) svāmījī mahārāja pramāṇa kucha bhī nahīṃ dete jo āpa
apane manamānī kaha dete haiṃ usīko cāhate haiṃ ki loga vidhātā
kā lekha jāneṃ ||


 
Annotationen