Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śivaprasāda Sitāraihinda <Rāja>
Nivedana: (arthāt Dayānandīmata kā khaṇḍana) — Lakhanaū, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33379#0014
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
(१०)
लिखते हैं कि "याज्ञवल्क्य महाविद्वान् जो महर्षि
हुए हैं अपनी पंडिता मैत्रेयी स्त्री को उपदेश करते हैं
कि हे मैत्रेयि जो आकाशादि से भी बड़ा सर्व व्या-
पक परमेश्वर है उससे ही ऋक् यजुः साम और
अथर्व ये चारों वेद उत्पन्न हुए हैं" परन्तु आपने
याज्ञवल्क्यजी का यह वाक्य आधाही अपना उप-
योगी समझ क्यों लिखा क्या इसीलिये कि शेषाई
वादी का उपयोगी है? वाक्य तो यही है: - एवंवा
अरेऽस्य महतो भूतस्य निश्वसितमेतयद्यग्वेदो
यजुर्वेद: सामवेदोऽथर्वागिरस इतिहास: पुराणं विद्या
उपनिषद: श्लोका: सूत्राणयनुव्याख्यानानि व्याख्या-
नानीष्टगं हुतमाशितं पायितमयंच लोक: परश्च
लोक: सर्वाणिच भूतान्यस्यैवौ तानि सर्वाणि निश्व-
सितानि अर्थात् अरी मैत्रेयि इस महाभूत के यह
ऋग्वेद यजुर्वेद सामवेद अथर्ववेद इतिहास पुराण
विद्या उपनिषद् श्लोक सूत्र अनुव्याख्या व्याख्या
इष्ट हुत खाया पीया यह लोक परलोक सब भूत
कि मुद्दई का तमस्सुक सच्चा है पर मुद्दाअलेह की रसीद भी सच्ची
है रुपया चुक गया और मुद्दई कहे कि गवाह झूठा है भरोसे के
योग्य नहीं परन्तु अपना तमस्सुक ठीक होने के प्रमाण में उसी
गवाह को आगे लावे अथवा जब हाकिम प्रमाण (सबूत) मांगे
तो कहे मैं कहता न हूँ मेरा दावा सच्चा है!


(10)
likhate haiṃ ki "yājñavalkya mahāvidvān jo maharṣi
hue haiṃ apanī paṃḍitā maitreyī strī ko upadeśa karate haiṃ
ki he maitreyi jo ākāśādi se bhī baड़ā sarva vyā-
paka parameśvara hai usase hī ṛk yajuḥ sāma aura
atharva ye cāroṃ veda utpanna hue haiṃ" parantu āpane
yājñavalkyajī kā yaha vākya ādhāhī apanā upa-
yogī samajha kyoṃ likhā kyā isīliye ki śeṣāī
vādī kā upayogī hai? vākya to yahī hai: - evaṃvā
are 'sya mahato bhūtasya niśvasitametayadyagvedo
yajurveda: sāmavedo 'tharvāgirasa itihāsa: purāṇaṃ vidyā
upaniṣada: ślokā: sūtrāṇayanuvyākhyānāni vyākhyā-
nānīṣṭagaṃ hutamāśitaṃ pāyitamayaṃca loka: paraśca
loka: sarvāṇica bhūtānyasyaivau tāni sarvāṇi niśva-
sitāni arthāt arī maitreyi isa mahābhūta ke yaha
ṛgveda yajurveda sāmaveda atharvaveda itihāsa purāṇa
vidyā upaniṣad śloka sūtra anuvyākhyā vyākhyā
iṣṭa huta khāyā pīyā yaha loka paraloka saba bhūta
ki muddaī kā tamassuka saccā hai para muddāaleha kī rasīda bhī saccī
hai rupayā cuka gayā aura muddaī kahe ki gavāha jhūṭhā hai bharose ke
yogya nahīṃ parantu apanā tamassuka ṭhīka hone ke pramāṇa meṃ usī
gavāha ko āge lāve athavā jaba hākima pramāṇa (sabūta) māṃge
to kahe maiṃ kahatā na hūṁ merā dāvā saccā hai!


 
Annotationen