Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0075
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गीतगोविन्दादर्श । ७१
दो० मानिनिमान गुमान हर, हरिलीनी चितलाइ ।
मुरली अतिसुरलीनलय, दीनन होहु सहाइ ।।५५।।
स्रीमद्राजाडालचन्दस्यज्ञपरिपालकरायचन्दनागरेण
विरचिते गीतगोविन्दादर्शग्रन्थे खण्डितान्तर्मान-
मोचनवर्णनं सप्तमावलोकनम् ।।७।।
चौपाई ।
पांयपरे हरि यदपि गुमानी । रिसबश रसकी एक न मानी ।।
गये हारि हरि तब पछितानी। कलह अन्तरित तियबिलखानी ।।
श्लोकः ।
तामथ मन्मथखिन्नां
रतिरसभिन्नां विषादसम्पन्नाम् ।
अनुचिन्तितहरिचरितां
कलहान्तरितामुवाच रहः सखी ५७
दो० मदनअथारति रसकथा, हरिचित चिन्तत साथ ।
प्रेमकलह युत राधिका, सखी कहति यह गाथ ।। ११ ।।
श्लोकः ।
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि
यद्रगिणि द्वेषस्थासि यदुन्मुखे विमुखतां या-
तासि तस्मिन्प्रिये । तद्युक्तं विपरीतकारिणि तव


gītagovindādarśa / 71
do0 māninimāna gumāna hara, harilīnī citalāi /
muralī atisuralīnalaya, dīnana hohu sahāi //55//
srīmadrājāḍālacandasyajñaparipālakarāyacandanāgareṇa
viracite gītagovindādarśagranthe khaṇḍitāntarmāna-
mocanavarṇanaṃ saptamāvalokanam //7//
caupāī /
pāṃyapare hari yadapi gumānī / risabaśa rasakī eka na mānī //
gaye hāri hari taba pachitānī/ kalaha antarita tiyabilakhānī //
ślokaḥ /
tāmatha manmathakhinnāṃ
ratirasabhinnāṃ viṣādasampannām /
anucintitaharicaritāṃ
kalahāntaritāmuvāca rahaḥ sakhī 57
do0 madanaathārati rasakathā, haricita cintata sātha /
premakalaha yuta rādhikā, sakhī kahati yaha gātha // 11 //
ślokaḥ /
snigdhe yatparuṣāsi yatpraṇamati stabdhāsi
yadragiṇi dveṣasthāsi yadunmukhe vimukhatāṃ yā-
tāsi tasminpriye / tadyuktaṃ viparītakāriṇi tava
 
Annotationen