Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0063
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गीतगोविन्दादर्श । ५९
सानँद गोपसुता सब है भुज चूमि कियो अँगराग चिन्हारे ।
सो भुजमूल करौ अनुकूल हरौ भवके सब शूल तिहारे ॥३२॥
श्रीमद्राजडालचन्दस्याज्ञापरिपालकरायचन्दनागरेण
विरचितेगीतगोविन्दादर्शग्रन्ये उत्कण्ठा-
वर्णनं षष्ठावलोकनम् ॥ ६ ॥
चौपाई ।
भोर भये भयमय हरिआये । अञ्जन चिह्नित अधर सुहाये ॥
पलनपीकउरबिनगुणमाल । लखि बिलखानी खण्डितबाल ॥
अथ खण्डितावर्णनम् । श्लोकः ।
अथ कथमपि यामिनीं विनीय
स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचन वदन्तमग्रे
प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ४४ ॥
सवैया ।
तनतापन ताप सताप हियो निशि नींद बिताय प्रभात गह्यो ।
तब आये लजातसे लाल लखे अरसात जँभात न जात सह्यो ॥
करजोरि निहोरि करोरिक सौंह करी रहिसोहे नसौंहैं चह्यो ।
अतिदीन अधीनसदोषपियासों सरोषतिया तब ऐसे कह्यो ३३ ॥
अष्टपदी राग भैरव ताल ३ ।
रजनिजनितगुरुजागररागकषायितमलस-
निमेषम् । वहति नयनमनुरागमिव स्फुटमुदित-


gītagovindādarśa / 59
sānaṁda gopasutā saba hai bhuja cūmi kiyo aṁgarāga cinhāre /
so bhujamūla karau anukūla harau bhavake saba śūla tihāre 32
śrīmadrājaḍālacandasyājñāparipālakarāyacandanāgareṇa
viracitegītagovindādarśagranye utkaṇṭhā-
varṇanaṃ ṣaṣṭhāvalokanam 6
caupāī /
bhora bhaye bhayamaya hariāye / añjana cihnita adhara suhāye
palanapīkaurabinaguṇamāla / lakhi bilakhānī khaṇḍitabāla
atha khaṇḍitāvarṇanam / ślokaḥ /
atha kathamapi yāminīṃ vinīya
smaraśarajarjaritāpi sā prabhāte /
anunayavacana vadantamagre
praṇatamapi priyamāha sābhyasūyam 44
savaiyā /
tanatāpana tāpa satāpa hiyo niśi nīṃda bitāya prabhāta gahyo /
taba āye lajātase lāla lakhe arasāta jaṁbhāta na jāta sahyo
karajori nihori karorika sauṃha karī rahisohe nasauṃhaiṃ cahyo /
atidīna adhīnasadoṣapiyāsoṃ saroṣatiyā taba aise kahyo 33
aṣṭapadī rāga bhairava tāla 3 /
rajanijanitagurujāgararāgakaṣāyitamalasa-
nimeṣam / vahati nayanamanurāgamiva sphuṭamudita-
 
Annotationen