Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0052
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४८ गीतगोविन्दादर्श ॥
ऐसे यह बात सुधि छाइ दई पूरबकी,
सुधि बुधि भूलि तिय हिय अकुलायो है ॥
प्यरी को उघारी उर अञ्चल लखन लागे,
होहुते सहाय अति आनँद बढ़ाया है २८
श्रीमद्राजाडालचन्दस्याज्ञापरिपालकरायचन्दनागरेण
विरचिते गीतगोविन्दादर्शग्रन्ये विप्रलुब्धा-
वर्णनं पञ्चमावलोकनम् ॥ ५ ॥
चौपाई ।
जब औसेरत निशिनियरानी । प्यारीकीसुखद्युतिपियरानी ॥
उत्कण्ठित चित शोचनलागी । लोचन आंशूमोचनलागी ॥
अथ उत्कण्ठिता वर्णनम् श्लोकः ।
तत्किं कामपि कामिनीमभिसृतः किंवा क-
लाकेलिभिर्बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे
किमुद्भाम्यति । कान्ताक्लान्तमना मनागपि पथि
प्रस्थातु मेवाक्षमः संकेतीकृतमञ्जुवञ्जुललता-
कुञ्जेपि यन्त्रागतः ४०
सवैय ।
कामिनी काहू लये बिरमाइ रमाइ किधौं न तौ कीन्हों कहारी ।
वांधिरखे किधौं खेलतखेल में प्रीतिके बन्धन काहू सखारी ।।


48 gītagovindādarśa
aise yaha bāta sudhi chāi daī pūrabakī,
sudhi budhi bhūli tiya hiya akulāyo hai
pyarī ko ughārī ura añcala lakhana lāge,
hohute sahāya ati ānaṁda baṛhāyā hai 28
śrīmadrājāḍālacandasyājñāparipālakarāyacandanāgareṇa
viracite gītagovindādarśagranye vipralubdhā-
varṇanaṃ pañcamāvalokanam 5
caupāī /
jaba auserata niśiniyarānī / pyārīkīsukhadyutipiyarānī
utkaṇṭhita cita śocanalāgī / locana āṃśūmocanalāgī
atha utkaṇṭhitā varṇanam ślokaḥ /
tatkiṃ kāmapi kāminīmabhisr̥taḥ kiṃvā ka-
lākelibhirbaddho bandhubhirandhakāriṇi vanābhyarṇe
kimudbhāmyati / kāntāklāntamanā manāgapi pathi
prasthātu mevākṣamaḥ saṃketīkr̥tamañjuvañjulalatā-
kuñjepi yantrāgataḥ 40
savaiya /
kāminī kāhū laye biramāi ramāi kidhauṃ na tau kīnhoṃ kahārī /
vāṃdhirakhe kidhauṃ khelatakhela meṃ prītike bandhana kāhū sakhārī //
 
Annotationen