Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0021
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गीतगोविन्दादर्श । १७
मानिमनै अपमान चली बृषभानुलली ननमानमलीनसों ॥
दीनभई न सुहात कछू अब लागत चित्त न आन यलीनसों ॥
कुञ्जगलीनमें लीनभई सुनि गुञ्जअलीनकी बोली अलीनसों ७
श्रीमद्राजडालचन्दास्याझापरिपालाकरायचन्दानरेण
विरचिते गीतगोविन्दादर्शग्रन्ये रासविलास-
वर्णनं द्वितीयावलोकनम् ॥ २ ॥
विलाससन्धि चौपाई ।
जब प्यारी न्धारी है गई । रतिपति की तब अति बनिगई ॥
पांचौ बाण तानि कर लये । तिय तिय के बिष हिय में दये ३
दुहूं ओर तन तावनलग्यो । बिरहअग्नि सुलगावन लग्यो ॥
प्रोषितपति तिय बिनुजो सही। पियप्यारी ढिग अलिबलि कही ४
(अथ प्रोषितपतिका तत्र श्रीकृष्णस्य विरहनिवेदनम् ५)
श्लोकः ।
कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज ब्रजसुन्दरीः ॥ ११ ॥
इतस्ततस्तामनुसृत्यराधिकामनङ्गबाणव्रणखि-
न्नमानसः । कृतानुतापः सकलिन्दनन्दिनी-
तटान्तकुञ्जे निषसाद माधवः ॥ १२ ॥
सवैया ।
रस वासना वन्धन सांकरि राधिका धारिहिये ब्रजनारि बिसारी।


gītagovindādarśa / 17
mānimanai apamāna calī br̥ṣabhānulalī nanamānamalīnasoṃ
dīnabhaī na suhāta kachū aba lāgata citta na āna yalīnasoṃ
kuñjagalīnameṃ līnabhaī suni guñjaalīnakī bolī alīnasoṃ 7
śrīmadrājaḍālacandāsyājhāparipālākarāyacandānareṇa
viracite gītagovindādarśagranye rāsavilāsa-
varṇanaṃ dvitīyāvalokanam 2
vilāsasandhi caupāī /
jaba pyārī ndhārī hai gaī / ratipati kī taba ati banigaī
pāṃcau bāṇa tāni kara laye / tiya tiya ke biṣa hiya meṃ daye 3
duhūṃ ora tana tāvanalagyo / birahaagni sulagāvana lagyo
proṣitapati tiya binujo sahī/ piyapyārī ḍhiga alibali kahī 4
(atha proṣitapatikā tatra śrīkr̥ṣṇasya virahanivedanam 5)
ślokaḥ /
kaṃsārirapi saṃsāravāsanābandhaśr̥ṅkhalām /
rādhāmādhāya hr̥daye tatyāja brajasundarīḥ 11
itastatastāmanusr̥tyarādhikāmanaṅgabāṇavraṇakhi-
nnamānasaḥ / kr̥tānutāpaḥ sakalindanandinī-
taṭāntakuñje niṣasāda mādhavaḥ 12
savaiyā /
rasa vāsanā vandhana sāṃkari rādhikā dhārihiye brajanāri bisārī/
 
Annotationen