Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0046
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४२ गीतगोविन्दादर्श ।
न्तके गोपतो गोविन्दस्य जयन्ति सामयतिथिः
प्राशस्त्यगर्भागिरः ॥ ३३ ॥
कवित्त ।
पथिक प्रबासी इह बास जनि कीजै याही,
तरुतरे कारे की बिलासभूमि कहिये ।
नेरे नन्दगाँव नन्दधाम बिसराम ठौर,
और ऐसो दूसरो न बेगि जाय रहिये ॥
राधा के बचन मुनि जाय नियराय जब
नन्दसमुहाय सोई चाहै कह्यो चहिये ।
बावातनघातनतें दीन्हों बहराय हरि,
होहुतेसहाय जातैं मुखपायरहिये ॥ २४ ॥
श्रीमद्राजाडालचन्दस्याज्ञापरिपालकरायचन्दनागरणे
विरचिते गीतगोविन्दादर्शग्रन्ये वासकसज्जावर्णनं
चतुर्थावलोकनम् ॥ ४ ॥
चौपार्ह ।
यों निशीथ औसेरत गई । बिप्रलुब्ध तिय पिय दुखछई ।
चन्द चाँदनी लखि तन तई । सकल बिकलतामय तिय भई ।
अथ विप्रलुब्धावर्णनम् श्लोकः ।
अत्रान्तर च कुलटाकुलवर्त्मपात-
सञ्जातपातक इव स्फुटलाञ्छनश्रीः ।


42 gītagovindādarśa /
ntake gopato govindasya jayanti sāmayatithiḥ
prāśastyagarbhāgiraḥ 33
kavitta /
pathika prabāsī iha bāsa jani kījai yāhī,
tarutare kāre kī bilāsabhūmi kahiye /
nere nandagāṁva nandadhāma bisarāma ṭhaura,
aura aiso dūsaro na begi jāya rahiye
rādhā ke bacana muni jāya niyarāya jaba
nandasamuhāya soī cāhai kahyo cahiye /
bāvātanaghātanateṃ dīnhoṃ baharāya hari,
hohutesahāya jātaiṃ mukhapāyarahiye 24
śrīmadrājāḍālacandasyājñāparipālakarāyacandanāgaraṇe
viracite gītagovindādarśagranye vāsakasajjāvarṇanaṃ
caturthāvalokanam 4
caupārha /
yoṃ niśītha auserata gaī / bipralubdha tiya piya dukhachaī /
canda cāṁdanī lakhi tana taī / sakala bikalatāmaya tiya bhaī /
atha vipralubdhāvarṇanam ślokaḥ /
atrāntara ca kulaṭākulavartmapāta-
sañjātapātaka iva sphuṭalāñchanaśrīḥ /
 
Annotationen