Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0107
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गीतगोविन्दादर्श । १०३
श्लोकः।
पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे
संक्रान्तप्रतिबिम्बसम्बलनयाबिभ्रद्विभुपक्रियाम् ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णा दिदृक्षुश्शतैः
कायव्यूहमिवाचारान्नुपचितीभूतो हरिः पातु वः ८७
दो० शयनशेष फणि मणिनमें, प्रतिबिम्बित अभिराम ।
पद्मा पेखन मन कियो, कायव्यूह जय श्याम १९
श्रीमद्राजाडालचन्दस्याज्ञापरिपालकरायचन्दनागरेण
विरचिते गीतगोविन्दादर्शग्रन्थे स्वाधीनपतिका
वणनं दशमावलोकनम् ॥ १० ॥
चौपाई ।
दम्पतिरस मुखसम्पतिभरे । बिबिध बिलास रासरस करे ॥
बिरह अगिनितैं जे तन तये । ते सब सुखसों शीतल भये ॥
श्लोकः ।
तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्यवंशोद्धर
स्फीतिस्थानकृतावधानललनालक्षेण संलक्षिताः ।
प्रेम्णा कन्दलिताः सुसुग्धमधुरे राधामुखेन्दौ सुधा-
सारे वो मधुमूदनस्य दहतु क्षेमं कटाक्षोर्मयः ८८
सवैया ।
गोलकपोलपै कुण्डल लोल अमोलकिरीट विलोलत सोहत।


gītagovindādarśa / 103
ślokaḥ/
paryaṅkīkr̥tanāganāyakaphaṇāśreṇīmaṇīnāṃ gaṇe
saṃkrāntapratibimbasambalanayābibhradvibhupakriyām /
pādāmbhoruhadhārivāridhisutāmakṣṇā didr̥kṣuśśataiḥ
kāyavyūhamivācārānnupacitībhūto hariḥ pātu vaḥ 87
do0 śayanaśeṣa phaṇi maṇinameṃ, pratibimbita abhirāma /
padmā pekhana mana kiyo, kāyavyūha jaya śyāma 19
śrīmadrājāḍālacandasyājñāparipālakarāyacandanāgareṇa
viracite gītagovindādarśagranthe svādhīnapatikā
vaṇanaṃ daśamāvalokanam 10
caupāī /
dampatirasa mukhasampatibhare / bibidha bilāsa rāsarasa kare
biraha aginitaiṃ je tana taye / te saba sukhasoṃ śītala bhaye
ślokaḥ /
tiryakkaṇṭhavilolamaulitaralottaṃsasyavaṃśoddhara
sphītisthānakr̥tāvadhānalalanālakṣeṇa saṃlakṣitāḥ /
premṇā kandalitāḥ susugdhamadhure rādhāmukhendau sudhā-
sāre vo madhumūdanasya dahatu kṣemaṃ kaṭākṣormayaḥ 88
savaiyā /
golakapolapai kuṇḍala lola amolakirīṭa vilolata sohata/
 
Annotationen