Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0047
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गीतगोविन्दादर्श । ४३
वृन्दावनान्तरमदीपयदंशुजालै-
र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ३४
प्रसरति शशधरबिम्बे
विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं
सा परितापं चकारोच्चैः ॥ ३५ ॥
अथ विप्रलुब्धावर्णनम् कवित्त ।
कुलटा कलाप अभिसार बटपार पाप,
पाप तैं कलङ्क अङ्क छायो जाके इन्दुसो ।
वृन्दावन बीच जिन जौन्हजाल छाय दई,
दिगभाल मानो सोइ चन्दन को बिन्दुसो ॥
माधव बिलम्व बिधुबिम्बमुखी राधेमुख,
रह्यो मुरझाय कुम्हिलानी अरबिन्दसो ।
बेदन बढ़ावै मदनगाहि जगावै बिरहिन को
सतावै नहीं भावै अति निन्दसो ॥ २५ ॥
श्लोकः ।
विरहपाण्डुमुरारिमुखाम्बुज-
द्युतिरयंतिरयन्नपि वेदनाम् ।


gītagovindādarśa / 43
vr̥ndāvanāntaramadīpayadaṃśujālai-
rdiksundarīvadanacandanabindurinduḥ 34
prasarati śaśadharabimbe
vihitavilambe ca mādhave vidhurā /
viracitavividhavilāpaṃ
sā paritāpaṃ cakāroccaiḥ 35
atha vipralubdhāvarṇanam kavitta /
kulaṭā kalāpa abhisāra baṭapāra pāpa,
pāpa taiṃ kalaṅka aṅka chāyo jāke induso /
vr̥ndāvana bīca jina jaunhajāla chāya daī,
digabhāla māno soi candana ko binduso
mādhava bilamva bidhubimbamukhī rādhemukha,
rahyo murajhāya kumhilānī arabindaso /
bedana baṛhāvai madanagāhi jagāvai birahina ko
satāvai nahīṃ bhāvai ati nindaso 25
ślokaḥ /
virahapāṇḍumurārimukhāmbuja-
dyutirayaṃtirayannapi vedanām /
 
Annotationen