Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0022
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१८ गीतगोविन्दादर्श ।
दूंढ़ि इतै उत हारे हरी हिये आनुरता उभड़ी अतिभारी ॥
तापतचे शर मैनके धाव मिट्यो चित चाव करै दृगचारी ।
ऐस कलिन्दसुतातट ब्याकुल गोकुलचन्द चकोर तृषारी ॥८॥
अष्टपदीरागबिलावल ३ ताला ।
मामियञ्चलिता विलोक्यवृतं वधूनिचयेन ।
सापराधतया मया न निवारितातिभयेन १
हरिहरिहतादरतयागता सा कुपितेव ॥ ध्रु॰॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किन्धनेन जनेन किं मम किं सुखेन गृहेण २
चिन्तयामि तदाननं कुटिलभ्रुकोपभरेण ।
शोणपद्ममिवोपरिभ्रमताकुलम्भ्रमरेण ३
तामहं हृदि संगतामनिशं भृशं रमयामि ।
किं वेननुसरामितामिह किं वृथा विलपामि ४
तन्वि, खिन्नमसूयया हृदयन्तवाकलयामि ।
तन्न वेद्मि कुतो गतासि नतेन तेनुनयामि ५
दृश्यसे पुरतो गतागतमेव किं विदधासि ।
किं पुरे वस सम्भ्रमं परिरम्भणं न ददासि ६


18 gītagovindādarśa /
dūṃṛhi itai uta hāre harī hiye ānuratā ubhaṛī atibhārī
tāpatace śara mainake dhāva miṭyo cita cāva karai dr̥gacārī /
aisa kalindasutātaṭa byākula gokulacanda cakora tr̥ṣārī 8
aṣṭapadīrāgabilāvala 3 tālā /
māmiyañcalitā vilokyavr̥taṃ vadhūnicayena /
sāparādhatayā mayā na nivāritātibhayena 1
hariharihatādaratayāgatā sā kupiteva dhru
kiṃ kariṣyati kiṃ vadiṣyati sā ciraṃ viraheṇa /
kindhanena janena kiṃ mama kiṃ sukhena gr̥heṇa 2
cintayāmi tadānanaṃ kuṭilabhrukopabhareṇa /
śoṇapadmamivoparibhramatākulambhramareṇa 3
tāmahaṃ hr̥di saṃgatāmaniśaṃ bhr̥śaṃ ramayāmi /
kiṃ venanusarāmitāmiha kiṃ vr̥thā vilapāmi 4
tanvi, khinnamasūyayā hr̥dayantavākalayāmi /
tanna vedmi kuto gatāsi natena tenunayāmi 5
dr̥śyase purato gatāgatameva kiṃ vidadhāsi /
kiṃ pure vasa sambhramaṃ parirambhaṇaṃ na dadāsi 6
 
Annotationen