Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0062
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५८ गीतगोविन्दादर्श ।
कुसुमसेजपर भेंटि भुजन भरि बदन चूमि उरलाऊं ।
गाढ़े अङ्क भरैं मनमोहन अधरसुधारस प्याऊं ३
अरसोंहीं अधखुली पलक श्रमजलकण सब तन मेरे ।
मोहन मदनातुर पुलकनियुत देखौं अपने नेरे ४
बिथुरे कुसुमभार बारन कल कोकिलबैन सुनाऊंरी ।
कोककलापरबीने अर नख देहिं तिनहिं उरलाऊंरी ५
पग झपकैं मणिनूपुर मेरे कीट किंकिणि धुनि बाजैं ।
सुरति बितान तानि पिय कब गहि चुम्बन देहिं सुछाजैं ६
रतिसुखरस के आरस मेरे होहिं अङ्ग शिथिलौहैं ।
हेरे लाल अधखुले लोचन मनसिज सरस लजौहैं ७
श्रीजथदेव भणित यह गीतं बसनके पूरो कामैं ।
मोहनअतिरतिनिपुण राधिका उत्कण्ठित रस जमैं ॥ ८ ॥
आशीर्वादात्मकः श्लोकः ।
दृष्टिव्याकुलगोकुलावनवशादुद्धृत्य गोवर्द्धनं
विभ्रद्वल्लवसुन्दरीभिरधिकानन्दाच्चिरं चुम्बितः ।
दर्पेणैव तदर्पिताधरतटीसिन्दूरसद्राङ्कितो
बाहुर्गोपतनोस्तनोतु भवतश्श्रेयांसि कंसद्विषः ॥
सवैया ।
मेहते ब्याकुल गोकुल के लखि गोकुल गोपी गुवाल पियारे ।
बांह उठाय सहाय के हेतु उचार धस्यो गिरि नन्ददुलारे ।।


58 gītagovindādarśa /
kusumasejapara bheṃṭi bhujana bhari badana cūmi uralāūṃ /
gāṛhe aṅka bharaiṃ manamohana adharasudhārasa pyāūṃ 3
arasoṃhīṃ adhakhulī palaka śramajalakaṇa saba tana mere /
mohana madanātura pulakaniyuta dekhauṃ apane nere 4
bithure kusumabhāra bārana kala kokilabaina sunāūṃrī /
kokakalāparabīne ara nakha dehiṃ tinahiṃ uralāūṃrī 5
paga jhapakaiṃ maṇinūpura mere kīṭa kiṃkiṇi dhuni bājaiṃ /
surati bitāna tāni piya kaba gahi cumbana dehiṃ suchājaiṃ 6
ratisukharasa ke ārasa mere hohiṃ aṅga śithilauhaiṃ /
here lāla adhakhule locana manasija sarasa lajauhaiṃ 7
śrījathadeva bhaṇita yaha gītaṃ basanake pūro kāmaiṃ /
mohanaatiratinipuṇa rādhikā utkaṇṭhita rasa jamaiṃ 8
āśīrvādātmakaḥ ślokaḥ /
dr̥ṣṭivyākulagokulāvanavaśāduddhr̥tya govarddhanaṃ
vibhradvallavasundarībhiradhikānandācciraṃ cumbitaḥ /
darpeṇaiva tadarpitādharataṭīsindūrasadrāṅkito
bāhurgopatanostanotu bhavataśśreyāṃsi kaṃsadviṣaḥ
savaiyā /
mehate byākula gokula ke lakhi gokula gopī guvāla piyāre /
bāṃha uṭhāya sahāya ke hetu ucāra dhasyo giri nandadulāre //
 
Annotationen