Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0064
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
६० गीतगोविन्दादर्श ।
र साभिनिवेषम् १ याहि माधव याहि केशव मा
वद कैतववादम् । तामनुसर सरसीरुहलोचन
या तव हरति विषादम् ।। ध्रु० ।। कज्जलमलिन-
विलोचनचुम्बनविरचितनीलिमरूपम्। दशन-
वसनवरुणं तव कृष्ण तनोति तनोरनुरूपम् २
वपुरनुहरति तव स्मरसङ्गरखरलस्वरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपेरिव रतिजय-
लेखम् ३ चरणकमलदलदलक्तकसिक्तमिदं तव
हृदयमुदारम् । दर्शयतीव बहिर्मदनद्रुमनव-
किसलयपरिवारम् ४ दशनपदम्भवदधरगतं मम
जनयति चेतसि खेदम् । कथयति कथमधुनापि
मया सह तव वपुरेतदभेदम् ५ बहिरिव मलिन-
तरन्तव कृष्ण मनोपि भविष्यति नूनम् ।
कथमथवञ्चयसे जनमनुगतमसमशरज्वरदूनम ६
भ्रमति भवानबलाकबलायवनेषु किमत्रविचि-
त्रम् । प्रथयति पूतनिकैव वधूवधनिर्दयबालच-
रित्रम् ७ श्रीजयदेवभणितरतिवञ्चितखण्डित-


60 gītagovindādarśa /
ra sābhiniveṣam 1 yāhi mādhava yāhi keśava mā
vada kaitavavādam / tāmanusara sarasīruhalocana
yā tava harati viṣādam // dhru0 // kajjalamalina-
vilocanacumbanaviracitanīlimarūpam/ daśana-
vasanavaruṇaṃ tava kr̥ṣṇa tanoti tanoranurūpam 2
vapuranuharati tava smarasaṅgarakharalasvarakṣatarekham /
marakataśakalakalitakaladhautaliperiva ratijaya-
lekham 3 caraṇakamaladaladalaktakasiktamidaṃ tava
hr̥dayamudāram / darśayatīva bahirmadanadrumanava-
kisalayaparivāram 4 daśanapadambhavadadharagataṃ mama
janayati cetasi khedam / kathayati kathamadhunāpi
mayā saha tava vapuretadabhedam 5 bahiriva malina-
tarantava kr̥ṣṇa manopi bhaviṣyati nūnam /
kathamathavañcayase janamanugatamasamaśarajvaradūnama 6
bhramati bhavānabalākabalāyavaneṣu kimatravici-
tram / prathayati pūtanikaiva vadhūvadhanirdayabālaca-
ritram 7 śrījayadevabhaṇitarativañcitakhaṇḍita-
 
Annotationen