३२ मानयधर्मसार ।
(९७) इन्द्रियार्थेषु सर्वेषु न प्रसज्जेत कामत: ।।
अतिप्रसक्तिञ्चैषां मनसा सन्निवर्तयेत् १६
(९७) इच्छा से रूप रस गन्ध स्पर्श शब्द इन सन्में प्रसक्त
न होवे इन सबमें अति प्रसक्ति को मन से निवृत्त
करे ।। १६ ।।
(९८) बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।।
नित्यंशास्त्राण्यवेक्षेतनिगमांश्चैववैदिकान् १९
(९८) बुद्धि को बढ़ानेवाला जो शास्त्र है और धनको देनेवाला
जो शास्त्र है और हित करनेवाला जो शास्त्र है इन
सबको देखना और वेदार्थ का बतलानेवाला जो ग्रन्थ
है उसको भी नित्यही देखना ।। १९ ।।
(९) यथायथा हि पहिपुरुषः शास्त्रं समधिगच्छति ।।
तथातथा विजानाति विज्ञानं चास्य रोचते २०
(९९) मनुष्य जैसा जैसा शास्त्र का अभ्यास करता है तैसा
तैसा विशेष करके जानता है और उसे ज्ञान भी रुचता
है ।। २० ।।
(१००) न सीदेत्स्नातको विप्रः क्षुधाशक्त: कथञ्चन ।।
न जीर्णमलवद्वासा भवेच्च विभवे सति ३४
32 mānayadharmasāra /
(97 indriyārtheṣu sarveṣu na prasajjeta kāmata: //
atiprasaktiñcaiṣāṃ manasā sannivartayet 16
(97 icchā se rūpa rasa gandha sparśa śabda ina sanmeṃ prasakta
na hove ina sabameṃ ati prasakti ko mana se nivr̥tta
kare // 16 //
(98 buddhivr̥ddhikarāṇyāśu dhanyāni ca hitāni ca //
nityaṃśāstrāṇyavekṣetanigamāṃścaivavaidikān 19
(98 buddhi ko baṛhānevālā jo śāstra hai aura dhanako denevālā
jo śāstra hai aura hita karanevālā jo śāstra hai ina
sabako dekhanā aura vedārtha kā batalānevālā jo grantha
hai usako bhī nityahī dekhanā // 19 //
(9 yathāyathā hi pahipuruṣaḥ śāstraṃ samadhigacchati //
tathātathā vijānāti vijñānaṃ cāsya rocate 20
(99 manuṣya jaisā jaisā śāstra kā abhyāsa karatā hai taisā
taisā viśeṣa karake jānatā hai aura use jñāna bhī rucatā
hai // 20 //
(100 na sīdetsnātako vipraḥ kṣudhāśakta: kathañcana //
na jīrṇamalavadvāsā bhavecca vibhave sati 34
(९७) इन्द्रियार्थेषु सर्वेषु न प्रसज्जेत कामत: ।।
अतिप्रसक्तिञ्चैषां मनसा सन्निवर्तयेत् १६
(९७) इच्छा से रूप रस गन्ध स्पर्श शब्द इन सन्में प्रसक्त
न होवे इन सबमें अति प्रसक्ति को मन से निवृत्त
करे ।। १६ ।।
(९८) बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।।
नित्यंशास्त्राण्यवेक्षेतनिगमांश्चैववैदिकान् १९
(९८) बुद्धि को बढ़ानेवाला जो शास्त्र है और धनको देनेवाला
जो शास्त्र है और हित करनेवाला जो शास्त्र है इन
सबको देखना और वेदार्थ का बतलानेवाला जो ग्रन्थ
है उसको भी नित्यही देखना ।। १९ ।।
(९) यथायथा हि पहिपुरुषः शास्त्रं समधिगच्छति ।।
तथातथा विजानाति विज्ञानं चास्य रोचते २०
(९९) मनुष्य जैसा जैसा शास्त्र का अभ्यास करता है तैसा
तैसा विशेष करके जानता है और उसे ज्ञान भी रुचता
है ।। २० ।।
(१००) न सीदेत्स्नातको विप्रः क्षुधाशक्त: कथञ्चन ।।
न जीर्णमलवद्वासा भवेच्च विभवे सति ३४
32 mānayadharmasāra /
(97 indriyārtheṣu sarveṣu na prasajjeta kāmata: //
atiprasaktiñcaiṣāṃ manasā sannivartayet 16
(97 icchā se rūpa rasa gandha sparśa śabda ina sanmeṃ prasakta
na hove ina sabameṃ ati prasakti ko mana se nivr̥tta
kare // 16 //
(98 buddhivr̥ddhikarāṇyāśu dhanyāni ca hitāni ca //
nityaṃśāstrāṇyavekṣetanigamāṃścaivavaidikān 19
(98 buddhi ko baṛhānevālā jo śāstra hai aura dhanako denevālā
jo śāstra hai aura hita karanevālā jo śāstra hai ina
sabako dekhanā aura vedārtha kā batalānevālā jo grantha
hai usako bhī nityahī dekhanā // 19 //
(9 yathāyathā hi pahipuruṣaḥ śāstraṃ samadhigacchati //
tathātathā vijānāti vijñānaṃ cāsya rocate 20
(99 manuṣya jaisā jaisā śāstra kā abhyāsa karatā hai taisā
taisā viśeṣa karake jānatā hai aura use jñāna bhī rucatā
hai // 20 //
(100 na sīdetsnātako vipraḥ kṣudhāśakta: kathañcana //
na jīrṇamalavadvāsā bhavecca vibhave sati 34