Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0064
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५६ मानवधर्मसार ।
(१७२) यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्ग महीयते ।।
यस्त्वैश्वर्य्यान्नक्षमते नरकं तेन गच्छति ३१३
(१७२) दुःखित मनुष्य से निषिद्ध भाषण को पाके जो क्षमा करता
है सो स्वर्ग में पूजित होता है और जो ऐश्वर्य से क्षमा
नहीं करता सो नरक में जाता है ।। ३१३ ।।
नवम अध्याय ।।
(१७३) पिता रक्षति कौमारे भर्त्ता रक्षति यौवने ।
रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ३
(१७३) बाल्यावस्था में पिता युवावस्था में पति वृद्धावस्था में पुत्र
स्त्रियों की रक्षा करते हैं स्त्री स्वतन्त्र (अर्थात् अपने
अधीन) होने के योग्य कभी नहीं होती ।। ३ ।।
(१७४) अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।।
शौचे धर्म्मेन्नपक्त्यञ्च पारिणाह्यस्य चेक्षणे ११
खेत में गोबर अधिक पड़ने से अन्न बहुत उत्पन्न होता
है और गाय बैलों की बहुतायत से दूध दही घी और
हल गाड़ी चलाने और खेत सींचने का भी सुभीता पड़ता
है हमारे देशबासी जो यह बात कहते हैं कि आगे से
अब पृथ्वी में अन्न बहुत कम उपजता है उसका बड़ा
कारण यह चराई न रहने से गाय बैलों का घटजाना है ।।


56 mānavadharmasāra /
(172 yaḥ kṣipto marṣayatyārtaistena svarga mahīyate //
yastvaiśvaryyānnakṣamate narakaṃ tena gacchati 313
(172 duḥkhita manuṣya se niṣiddha bhāṣaṇa ko pāke jo kṣamā karatā
hai so svarga meṃ pūjita hotā hai aura jo aiśvarya se kṣamā
nahīṃ karatā so naraka meṃ jātā hai // 313 //
navama adhyāya //
(173 pitā rakṣati kaumāre bharttā rakṣati yauvane /
rakṣanti sthāvire putrā na strī svātantryamarhati 3
(173 bālyāvasthā meṃ pitā yuvāvasthā meṃ pati vr̥ddhāvasthā meṃ putra
striyoṃ kī rakṣā karate haiṃ strī svatantra (arthāt apane
adhīna hone ke yogya kabhī nahīṃ hotī // 3 //
(174 arthasya saṃgrahe caināṃ vyaye caiva niyojayet //
śauce dharmmennapaktyañca pāriṇāhyasya cekṣaṇe 11
kheta meṃ gobara adhika paṛane se anna bahuta utpanna hotā
hai aura gāya bailoṃ kī bahutāyata se dūdha dahī ghī aura
hala gāṛī calāne aura kheta sīṃcane kā bhī subhītā paṛatā
hai hamāre deśabāsī jo yaha bāta kahate haiṃ ki āge se
aba pr̥thvī meṃ anna bahuta kama upajatā hai usakā baṛā
kāraṇa yaha carāī na rahane se gāya bailoṃ kā ghaṭajānā hai //
 
Annotationen