Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0034
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२६ मानवधर्मसार ।
तृतीय अध्याय ।।
(८०) पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ५५
(८०) बहुत कल्याण की इच्छा करनेवाले जो पिता भाई पति
देवर हैं ये सब वस्त्र और आभूषण से स्त्रियों की पूजा करें ।।५५।।
(८१) यत्र नार्य्यस्तु पूज्यन्ते रमन्ते तत्र देवता: ।।
यत्रैतास्तु न पूज्यन्ते सर्व्वास्तत्राफलाःक्रियाः ५६
(८२) जिस कुल में स्त्रियों की पूजा होती है उस कुल में देवता
रमण करते हैं और जहां स्त्रियों की पूजा नहीं होती वहां
सब क्रियाएँ निष्फल होती हैं ।। ५६ ।।
(८२) शोचन्ति जामयोयत्र विनश्यत्याशु तत्कुलम् ।।
न शोचन्ति तु यत्रैता वर्द्धते तद्धि सर्व्वदा ५७
(८२) जिस कुल में स्त्री शोक करती हैं वह कुल झटपट नष्ट हो
(८०) अर्थात् स्त्रीयो को प्रसन्न रक्खें ।।
(८१) अर्थात् स्त्रीयों का अपमान कदापि न करना चाहिये ।।
(८५) इससे अधिक स्त्रीयों को सुखी और प्रसम्न रखने का और
क्या वचन होवेगा ।।


26 mānavadharmasāra /
tr̥tīya adhyāya //
(80 pitr̥bhirbhrātr̥bhiścaitāḥ patibhirdevaraistathā //
pūjyā bhūṣayitavyāśca bahukalyāṇamīpsubhiḥ 55
(80 bahuta kalyāṇa kī icchā karanevāle jo pitā bhāī pati
devara haiṃ ye saba vastra aura ābhūṣaṇa se striyoṃ kī pūjā kareṃ //55//
(81 yatra nāryyastu pūjyante ramante tatra devatā: //
yatraitāstu na pūjyante sarvvāstatrāphalāḥkriyāḥ 56
(82 jisa kula meṃ striyoṃ kī pūjā hotī hai usa kula meṃ devatā
ramaṇa karate haiṃ aura jahāṃ striyoṃ kī pūjā nahīṃ hotī vahāṃ
saba kriyāeṁ niṣphala hotī haiṃ // 56 //
(82 śocanti jāmayoyatra vinaśyatyāśu tatkulam //
na śocanti tu yatraitā varddhate taddhi sarvvadā 57
(82 jisa kula meṃ strī śoka karatī haiṃ vaha kula jhaṭapaṭa naṣṭa ho
(80 arthāt strīyo ko prasanna rakkheṃ //
(81 arthāt strīyoṃ kā apamāna kadāpi na karanā cāhiye //
(85 isase adhika strīyoṃ ko sukhī aura prasamna rakhane kā aura
kyā vacana hovegā //
 
Annotationen