Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मानवधर्मसार ।
प्रथम अध्याय ।
(१) मनुमेकाग्रमासीनमभिगम्य महर्षय: ।।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् १
(१) मनुजी एकाग्रचित्त बैठे हुये थे महर्षियों ने उनके पास जाके
और यथान्याय प्रति पूजा करके कहा ।।१ ।।
(२) भगवन् सर्ववर्णानां यथावदनुपूर्वश: ।।
अन्तरप्रभवानाञ्च धर्म्मान्नो वकुमर्हसि २
(२) हे भगवन् ! सब वर्णों का और अन्तर प्रभवों का धर्म क्रम
से ठीक ठीक हम लोगों से कहिये ।। २ ।।
(२) जो ऊंचे वर्ण के पुरुष और नीचे वर्ण की विचाहिता स्त्री से
उत्पन्न हो, उसे अन्तरप्रभव कहते हैं ।।


mānavadharmasāra /
prathama adhyāya /
(1 manumekāgramāsīnamabhigamya maharṣaya: //
pratipūjya yathānyāyamidaṃ vacanamabruvan 1
(1 manujī ekāgracitta baiṭhe huye the maharṣiyoṃ ne unake pāsa jāke
aura yathānyāya prati pūjā karake kahā //1 //
(2 bhagavan sarvavarṇānāṃ yathāvadanupūrvaśa: //
antaraprabhavānāñca dharmmānno vakumarhasi 2
(2 he bhagavan ! saba varṇoṃ kā aura antara prabhavoṃ kā dharma krama
se ṭhīka ṭhīka hama logoṃ se kahiye // 2 //
(2 jo ūṃce varṇa ke puruṣa aura nīce varṇa kī vicāhitā strī se
utpanna ho, use antaraprabhava kahate haiṃ //
 
Annotationen