Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0010
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२ मानवधर्मसार ।
(३) सतै: पृष्टस्तथा सम्यगमितौजा महात्मभि: ।।
प्रत्युवाचार्च्यतान्सर्वान्महर्षीञ्छ्रृयतामिति ४
(३) जब उन महात्माओं ने महातेजर्स्वा मनुजी से यह पूछा तब
मनुजी ने उन सब महर्षियों की पूजा करके कहा कि सुनिये ।।४।।
(४) आसीदिदन्तमोभूतमप्रज्ञातमलक्षणम् ।।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वत: ५
(४) यह सब जगत् पहले तम अर्थात् अँधेरा था न वह जाना गया
था न उसका कुछ लक्षण था न वह लक्षण करने के योग्य था
न जानने के योग्य था मानों नींद में सोया हुआ था ।। ५ ।।
(५) तत: स्वयम्भूर्भगवानव्यक्रो व्यञ्जयन्निदम् ।।
महाभूतादिवृत्तौजा: प्रादुरासीत्तमोनुद: ६
(५) फिर तब महा भूतादि अर्थात् पृथ्वी अप तेज वायु आकाशादि
से प्रकट है प्रभाव जिसक तम का दूरकरनेवाला अव्यक्त स्व-
यम्भू भगवान् इस जगत् को व्यक्त अर्थात प्रकट करता हुआ ।।६।।
(६) योसावतीन्द्रियग्राह्यस्सूक्ष्मोऽव्यक्तस्सनातनः ।।
सर्वभूतमयोचिन्त्यस्स एव स्वयमुद्बभौ ७
(६) जो भगवान् जितेन्द्रियों का ग्राह्य सूक्ष्म अव्यक्त सनातन अ-
चिन्त्यसर्वभूतमयह ै सोईआ पस ेआ प प्रकट हुआ ।। ७ ।।


2 mānavadharmasāra /
(3 satai: pr̥ṣṭastathā samyagamitaujā mahātmabhi: //
pratyuvācārcyatānsarvānmaharṣīñchrr̥yatāmiti 4
(3 jaba una mahātmāoṃ ne mahātejarsvā manujī se yaha pūchā taba
manujī ne una saba maharṣiyoṃ kī pūjā karake kahā ki suniye //4//
(4 āsīdidantamobhūtamaprajñātamalakṣaṇam //
apratarkyamavijñeyaṃ prasuptamiva sarvata: 5
(4 yaha saba jagat pahale tama arthāt aṁdherā thā na vaha jānā gayā
thā na usakā kucha lakṣaṇa thā na vaha lakṣaṇa karane ke yogya thā
na jānane ke yogya thā mānoṃ nīṃda meṃ soyā huā thā // 5 //
(5 tata: svayambhūrbhagavānavyakro vyañjayannidam //
mahābhūtādivr̥ttaujā: prādurāsīttamonuda: 6
(5 phira taba mahā bhūtādi arthāt pr̥thvī apa teja vāyu ākāśādi
se prakaṭa hai prabhāva jisaka tama kā dūrakaranevālā avyakta sva-
yambhū bhagavān isa jagat ko vyakta arthāta prakaṭa karatā huā //6//
(6 yosāvatīndriyagrāhyassūkṣmo'vyaktassanātanaḥ //
sarvabhūtamayocintyassa eva svayamudbabhau 7
(6 jo bhagavān jitendriyoṃ kā grāhya sūkṣma avyakta sanātana a-
cintya sarvabhūtamaya hai soī āpa se āpa prakaṭa huā // 7 //
 
Annotationen