Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0071
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मानवधर्मसार । ६३
(१९३) अनृतञ्च समुत्कर्षे राजगागि च पैशुनम् ।।
गुरोश्चालीकनिर्बन्ध: समानि ब्रह्महत्यया ५६
(१९३) नीच जाति होके हम बड़ी जाति है ऐसा झूठ बोलना
राजा के समीप (जिसमें उसका मरण होऐसा) किसी
का दोष कहना गुरु से झूंठ बोलना ये सब ब्रह्महत्या के
समान हैं ।। ५६ ।।
(१९४) उक्त्वा चैवारतं साक्ष्ये प्रतिरुध्य गुरुन्तथा ।।
अपहृत्य च निःक्षेपं कृत्वा च स्त्री सुहृद्वधम् ८९
(१९४) साक्षी होके झूठे बोलने में गुरु को मिथ्या दोष लगाने
में स्त्री के वध में और मित्र के वध में (ब्रह्महत्याका व्रत
करना) ।। ८९ ।।
द्वादश अध्याय ।।
(१९५) वाग्दण्डोऽथग् मनोदण्डः कायदण्डस्तथैव च ।।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते १०
(१३४) अथात्‌ झूठी साक्षी दना इत्यादि पाप ब्रह्महत्या के बरावर हैं ।।


mānavadharmasāra / 63
(193 anr̥tañca samutkarṣe rājagāgi ca paiśunam //
guroścālīkanirbandha: samāni brahmahatyayā 56
(193 nīca jāti hoke hama baṛī jāti hai aisā jhūṭha bolanā
rājā ke samīpa (jisameṃ usakā maraṇa hoaisā kisī
kā doṣa kahanā guru se jhūṃṭha bolanā ye saba brahmahatyā ke
samāna haiṃ // 56 //
(194 uktvā caivārataṃ sākṣye pratirudhya guruntathā //
apahr̥tya ca niḥkṣepaṃ kr̥tvā ca strī suhr̥dvadham 89
(194 sākṣī hoke jhūṭhe bolane meṃ guru ko mithyā doṣa lagāne
meṃ strī ke vadha meṃ aura mitra ke vadha meṃ (brahmahatyākā vrata
karanā // 89 //
dvādaśa adhyāya //
(195 vāgdaṇḍo'thag manodaṇḍaḥ kāyadaṇḍastathaiva ca //
yasyaite nihitā buddhau tridaṇḍīti sa ucyate 10
(134 athāt jhūṭhī sākṣī danā ityādi pāpa brahmahatyā ke barāvara haiṃ //
 
Annotationen