Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0060
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५२ मानवधर्मसार ।
(१६०) शरीरकर्षणात्प्राणा: क्षीयन्ते प्राणिनां यथा ।।
तथा राज्ञामपिमाण।: क्षीयन्ते राष्ट्रकर्षणात् ११२
(१६०) जिस रीति से शरीर को कष्टदेने से सब इन्द्रियों को कष्ट
होता है तिसी रीति से प्रजा की पीड़ा से राजा का प्राण
पीड़ित होता है ।। ११२ ।।
अष्टम अध्याय ।।
(१६१) सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्चसम् ।।
अब्रुवन्‌विब्रुवन्ऽपुपि नरो भवति किल्बिषी १३
(१६१) या तो सभा में जाना ही नहीं और जो जाना तो
यथार्थ ही बोलना जनके न बोले अथवा विरुद्ध बोले
तो पापी है ।। १३ ।।
(१६२) यत्र धर्मो ह्यधमेंण सत्यं यत्रातृतेन च ।।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासद: १४
(१६२) जहां अधर्म से धर्म और असत्य से सत्य मारा जाता
है और देखनेवाले उसको निवारण नहीं करते तहां
सभासद् ही मारे गये हैं ।। १४ ।।
(६०) अर्थात् राजा अपनी प्रजा को प्राणसमान जाने ।।
(१६१) अर्थात् झूठ कभी न बोले और काम पड़ने पर सच को
कभी न छुपावे ।।


52 mānavadharmasāra /
(160 śarīrakarṣaṇātprāṇā: kṣīyante prāṇināṃ yathā //
tathā rājñāmapimāṇa/: kṣīyante rāṣṭrakarṣaṇāt 112
(160 jisa rīti se śarīra ko kaṣṭadene se saba indriyoṃ ko kaṣṭa
hotā hai tisī rīti se prajā kī pīṛā se rājā kā prāṇa
pīṛita hotā hai // 112 //
aṣṭama adhyāya //
(161 sabhā vā na praveṣṭavyā vaktavyaṃ vā samañcasam //
abruvanvibruvan'pupi naro bhavati kilbiṣī 13
(161 yā to sabhā meṃ jānā hī nahīṃ aura jo jānā to
yathārtha hī bolanā janake na bole athavā viruddha bole
to pāpī hai // 13 //
(162 yatra dharmo hyadhameṃṇa satyaṃ yatrātr̥tena ca //
hanyate prekṣamāṇānāṃ hatāstatra sabhāsada: 14
(162 jahāṃ adharma se dharma aura asatya se satya mārā jātā
hai aura dekhanevāle usako nivāraṇa nahīṃ karate tahāṃ
sabhāsad hī māre gaye haiṃ // 14 //
(60 arthāt rājā apanī prajā ko prāṇasamāna jāne //
(161 arthāt jhūṭha kabhī na bole aura kāma paṛane para saca ko
kabhī na chupāve //
 
Annotationen