Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0059
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मानवधर्मसार । ५१
(१५७) पैशुन्यं साहसं द्रोहईर्ष्यासूयार्थदूषणम् ।।
वाग्दण्डजञ्च पारुष्पं क्रोधजोऽपिगणोऽष्टकः ४८
(१५७) किसी का दोष किसी से कहना बल से काम करना
कपट से वध दूसरे के गुण को न सहना पर के गुण में
दोष निकालना अर्थ को चुराना अथवा देने योग्य वस्तु
को न देना वाणी से कठोर बोलना दंड से ताड़न करना
ये आठ क्रोध से उत्पन्न हैं ।। ४८ ।।
(१५८) द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः ।।
तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ४९
(१५८) दोनों गणों का मूल लोभ है उसको यत्न से जीतना इस
के जीतने से दोनों गण जीते जाते हैं इस बात को
कवियों ने कहा है ।। ४९ ।।
(१५९) मोहाद्राजास्वराष्ट्रं यः कर्षयत्यनवेक्षया ।।
सोऽचिराद्भ्रश्पतेराज्याजीविताच्च सबान्धव: १११
(१५९) जो राजा मोह से बिना देखे अयनी प्रजा को पीड़ा देता
है सो थोड़े ही काल में प्राण राज्य बांधव सब सहित
नाश हो जाता है ।। १११ ।।


mānavadharmasāra / 51
(157 paiśunyaṃ sāhasaṃ drohaīrṣyāsūyārthadūṣaṇam //
vāgdaṇḍajañca pāruṣpaṃ krodhajo'pigaṇo'ṣṭakaḥ 48
(157 kisī kā doṣa kisī se kahanā bala se kāma karanā
kapaṭa se vadha dūsare ke guṇa ko na sahanā para ke guṇa meṃ
doṣa nikālanā artha ko curānā athavā dene yogya vastu
ko na denā vāṇī se kaṭhora bolanā daṃḍa se tāṛana karanā
ye āṭha krodha se utpanna haiṃ // 48 //
(158 dvayorapyetayormūlaṃ yaṃ sarve kavayo viduḥ //
taṃ yatnena jayellobhaṃ tajjāvetāvubhau gaṇau 49
(158 donoṃ gaṇoṃ kā mūla lobha hai usako yatna se jītanā isa
ke jītane se donoṃ gaṇa jīte jāte haiṃ isa bāta ko
kaviyoṃ ne kahā hai // 49 //
(159 mohādrājāsvarāṣṭraṃ yaḥ karṣayatyanavekṣayā //
so'cirādbhraśpaterājyājīvitācca sabāndhava: 111
(159 jo rājā moha se binā dekhe ayanī prajā ko pīṛā detā
hai so thoṛe hī kāla meṃ prāṇa rājya bāṃdhava saba sahita
nāśa ho jātā hai // 111 //
 
Annotationen