Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0035
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मानवधर्मसार । २७
जाता है और जिस कुल में स्त्री शोक नहीं करती हैं वह
कुल सदा बढ़ता है ।। ५७ ।।
(८३) जामयो यानि गेहानि शपन्त्यप्रति पूजिता: ।।
तानि कृत्याहतानीव विनश्यन्ति समन्तत: ५८
(८३) पूजा विना पाये स्त्री जिस कुलको शाप देती हैं वह कुल चारों
ओर से नष्ट होजाता है ।। २८ ।।
(८४) तस्मादेता: सदा पूज्या भूषणाच्छादनाशनैः ।।
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ५९
(८४) इसलिये विभूति की इच्छा करनेवाला जो पुरुष है सो वस्त्र
और भोजन से सदा स्रियों की पूजा करता रहे ।। ५९ ।।
(८५) सन्तुष्टो भार्य्यया भर्ता भर्त्रा भार्य्या तथैव च ।।
यस्मिन्नेव कुले नित्यं कल्याणन्तत्र वै ध्रुवम् ६०
(८५) जिस कुल में स्त्री से पति प्रसन्न रहता है और पति से स्त्री
प्रसन्न रहती है उस कुल में ध्रुव करके कल्याण है ।। ६० ।।
(८४) अर्थात् स्त्रियों को गहना भोजन वस्त्र सदा देता रहे ।।
(८५) अथात् जहां पति स्त्री में लड़ाई झगड़ा नहीं रहता उसी
जगह कल्याण है ।।


mānavadharmasāra / 27
jātā hai aura jisa kula meṃ strī śoka nahīṃ karatī haiṃ vaha
kula sadā baṛhatā hai // 57 //
(83 jāmayo yāni gehāni śapantyaprati pūjitā: //
tāni kr̥tyāhatānīva vinaśyanti samantata: 58
(83 pūjā vinā pāye strī jisa kulako śāpa detī haiṃ vaha kula cāroṃ
ora se naṣṭa hojātā hai // 28 //
(84 tasmādetā: sadā pūjyā bhūṣaṇācchādanāśanaiḥ //
bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca 59
(84 isaliye vibhūti kī icchā karanevālā jo puruṣa hai so vastra
aura bhojana se sadā sriyoṃ kī pūjā karatā rahe // 59 //
(85 santuṣṭo bhāryyayā bhartā bhartrā bhāryyā tathaiva ca //
yasminneva kule nityaṃ kalyāṇantatra vai dhruvam 60
(85 jisa kula meṃ strī se pati prasanna rahatā hai aura pati se strī
prasanna rahatī hai usa kula meṃ dhruva karake kalyāṇa hai // 60 //
(84 arthāt striyoṃ ko gahanā bhojana vastra sadā detā rahe //
(85 athāt jahāṃ pati strī meṃ laṛāī jhagaṛā nahīṃ rahatā usī
jagaha kalyāṇa hai //
 
Annotationen