Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29100#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीरामस्तवराजः । ७
हनुमत्प्रियम्।। शुद्धं सूक्ष्मं परं शान्तं ता-
रकं ब्रह्मरूपिणम् ।। ४६ ।। सर्वभूतात्मभू-
तस्थं सर्वाधारं सनातनम् ।। सर्वकारणक-
र्त्तारं निदानं प्रकृतेः परम् ।। ४७ ।। निरा-
मयं निराभासं निरवद्यं निरञ्जनम् ।। नि-
त्यानन्दं निराकारमद्वैतं तमसः परम् ।।४८।।
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् ।।
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम्
।। ४९ ।। सूर्यमण्डलमध्यस्थं रामं सीतास-
मन्वितम् ।। नमामि पुण्डरीकाक्षममेयं गु-
रुतत्परम् ।। ५० ।। नमोस्तु वासुदेवाय
ज्योतिषां पतये नमः ।। नमोस्तु रामदेवाय
जगदानन्दरूपिणे ।। ५१ ।। नमो वेदान्त-
निष्ठाय योगिने ब्रह्मवादिने ।। मायामयनि-
रस्ताय प्रपन्नजनसेविने ।। ५२ ।। वन्दामहे
महेशानं चण्डकोदण्डखण्डनम् ।। जानकी
हृदयानन्दचन्दनं रघुनन्दनम् ।। ५३ ।। उ-
त्कुल्लामलकोमलोरपलदलश्यामाय रामाय


śrīrāmastavarājaḥ / 7
hanumatpriyam// śuddhaṃ sūkṣmaṃ paraṃ śāntaṃ tā-
rakaṃ brahmarūpiṇam // 46 // sarvabhūtātmabhū-
tasthaṃ sarvādhāraṃ sanātanam // sarvakāraṇaka-
rttāraṃ nidānaṃ prakr̥teḥ param // 47 // nirā-
mayaṃ nirābhāsaṃ niravadyaṃ nirañjanam // ni-
tyānandaṃ nirākāramadvaitaṃ tamasaḥ param //48//
parātparataraṃ tattvaṃ satyānandaṃ cidātmakam //
manasā śirasā nityaṃ praṇamāmi raghūttamam
// 49 // sūryamaṇḍalamadhyasthaṃ rāmaṃ sītāsa-
manvitam // namāmi puṇḍarīkākṣamameyaṃ gu-
rutatparam // 50 // namostu vāsudevāya
jyotiṣāṃ pataye namaḥ // namostu rāmadevāya
jagadānandarūpiṇe // 51 // namo vedānta-
niṣṭhāya yogine brahmavādine // māyāmayani-
rastāya prapannajanasevine // 52 // vandāmahe
maheśānaṃ caṇḍakodaṇḍakhaṇḍanam // jānakī
hr̥dayānandacandanaṃ raghunandanam // 53 // u-
tkullāmalakomalorapaladalaśyāmāya rāmāya
 
Annotationen