Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29100#0024
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२२ दशावतारस्तोत्रम्।
णाकाकुत्स्थहेलाहलिन् ।। क्रीडाबल्लवकल्क-
वाहनदशाकल्किन्नितिप्रत्यहं ।। जल्पन्तःपु-
रुषाःपुनन्तुभुवनं पुण्यौघपण्यापणाः ।। १२ ।।
विद्योदन्वतिवेङ्कटेश्वरकवौजातंजगन्मङ्गलं
देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेतयः
वक्र्रे तस्य सरस्वती बहुमुखी भक्तिः परा मा-
नसे शुद्धिःकापि तनौ दिशासु दशसु ख्या-
तिः शुभा जृम्भते ।। १३ ।। कवितार्किकसिं-
हाय कल्याणगुणशालिने ।। श्रीमते वेङ्कटे-
शाय वेदान्तगुरवे नमः ।। इति दशावतार
स्तोत्रं सम्पूर्णम् ।। ।। ।। छ ।।
अथ चतुःश्लोकीभागवत
प्रारम्भः ।
श्रीमते रामानुजाय नमः ।। श्रीभगवा-
नुवाच ।। ज्ञानं परमगुह्यं मे यद्विज्ञानसम-
न्वितम् ।। सरहस्यं तदगं च गृहाण गदि-
तं मया ।। १ ।। यावानहं यथा भावो यद्रू-


22 daśāvatārastotram/
ṇākākutsthahelāhalin // krīḍāballavakalka-
vāhanadaśākalkinnitipratyahaṃ // jalpantaḥpu-
ruṣāḥpunantubhuvanaṃ puṇyaughapaṇyāpaṇāḥ // 12 //
vidyodanvativeṅkaṭeśvarakavaujātaṃjaganmaṅgalaṃ
deveśasya daśāvatāraviṣayaṃ stotraṃ vivakṣetayaḥ
vakrre tasya sarasvatī bahumukhī bhaktiḥ parā mā-
nase śuddhiḥkāpi tanau diśāsu daśasu khyā-
tiḥ śubhā jr̥mbhate // 13 // kavitārkikasiṃ-
hāya kalyāṇaguṇaśāline // śrīmate veṅkaṭe-
śāya vedāntagurave namaḥ // iti daśāvatāra
stotraṃ sampūrṇam // // // cha //
atha catuḥślokībhāgavata
prārambhaḥ /
śrīmate rāmānujāya namaḥ // śrībhagavā-
nuvāca // jñānaṃ paramaguhyaṃ me yadvijñānasama-
nvitam // sarahasyaṃ tadagaṃ ca gr̥hāṇa gadi-
taṃ mayā // 1 // yāvānahaṃ yathā bhāvo yadrū-
 
Annotationen