Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0016
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१२ गीतगोविन्दादर्श ।
समरशमित दशकण्ठ ।। जय जय देव हरे ६
अभिनवजलधर सुन्दर धृतमन्दर ।।
श्रीमुखचन्द्रचकोर ।। जय जय देव हरे ७
श्रीजयदेव कवेरिदं कुरुते मुदम् ।
मङ्गलमुज्ज्वलगीतम् ।। जय जय देव हरे ।। ८ ।।
श्रीमद्राजाडालचन्दस्याज्ञापरिपालकरायचन्दनागरेण
विरचिते गतिगोविन्दादर्शग्रन्थे मङ्गलाचरण-
वर्णनं प्रथमावलोकनम् ।। ९ ॥
चौपाई ।
पहिले बरणि बहार बिलासा । रसिक रसीली को रस रासा ।।
बहुरि नायिका अष्ट बखानि। । जेरसरसनिधिमथिपहिंचानी १
तिनकी विरह अवस्था कही । फिरिसँयोगसुखबिधिजोलही।।
कहौं प्रथम अव रास बिलासा । बरणत पूरण रस परकासा २
आशीर्वादात्मकः श्लोकः ।
रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा-
मभ्यर्णं परिरभ्यनिर्भरमुरः प्रेमान्धा राधया ।
साधुत्वद्वदनंसुधामयमिति व्याहृत्यगीतस्तुति-
ब्याजादुद्भटचुम्बितस्मितमनोहारीहरिःपातुवः।।
अनेकनारीपरिरम्भसम्भ्रम-
स्फुरन्मनोहारि विलासलालसम् ।


12 gītagovindādarśa /
samaraśamita daśakaṇṭha // jaya jaya deva hare 6
abhinavajaladhara sundara dhr̥tamandara //
śrīmukhacandracakora // jaya jaya deva hare 7
śrījayadeva kaveridaṃ kurute mudam /
maṅgalamujjvalagītam // jaya jaya deva hare // 8 //
śrīmadrājāḍālacandasyājñāparipālakarāyacandanāgareṇa
viracite gatigovindādarśagranthe maṅgalācaraṇa-
varṇanaṃ prathamāvalokanam // 9
caupāī /
pahile baraṇi bahāra bilāsā / rasika rasīlī ko rasa rāsā //
bahuri nāyikā aṣṭa bakhāni/ / jerasarasanidhimathipahiṃcānī 1
tinakī viraha avasthā kahī / phirisaṁyogasukhabidhijolahī//
kahauṃ prathama ava rāsa bilāsā / baraṇata pūraṇa rasa parakāsā 2
āśīrvādātmakaḥ ślokaḥ /
rāsollāsabhareṇa vibhramabhr̥tāmābhīravāmabhruvā-
mabhyarṇaṃ parirabhyanirbharamuraḥ premāndhā rādhayā /
sādhutvadvadanaṃsudhāmayamiti vyāhr̥tyagītastuti-
byājādudbhaṭacumbitasmitamanohārīhariḥpātuvaḥ//
anekanārīparirambhasambhrama-
sphuranmanohāri vilāsalālasam /
 
Annotationen