Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0042
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३८ गीतगोविन्दादर्श ।
चौपई ।
जब योंमदनदाहतियदही । लखि सखि ब्यथा परो नहिं सही ॥
कह्यो धीरु गहि नेकु पियारी । ल्याऊं अबहिं जाय बनवारी १
तबलौं मञ्जन रञ्जन करौ । दृगखञ्जन अञ्जन लै भरौ ॥
वाससाजि सुखसेज सुधारौ । बासकसज्जा ह्वै दुख टारौ २
श्लोकः ।
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे
दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी
प्राह ॥ ३० ॥
दो० प्रेमाकुल अति थकित लखि, बामहि कुंजनिकेत ।
हरि मदनातुर सो कहात, सखी तासु हित हेत ५
श्लोकः ।
अङ्गेष्वाभरणं करोति बहुशः पत्रेपिसंचारिणि ।
प्राप्तं स्वाम्परिशङ्कते वितनुते शय्यांचिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-
व्यासक्तापि विनात्वया वरतनुर्नैषानिशां नेष्य-
ति ३१ विपुलपुलकपालिःस्फीतसीत्कारमन्तर्ज-
नितजडिमकाकुर्व्याकुलंव्याहरन्ती । तव कितव


38 gītagovindādarśa /
caupaī /
jaba yoṃmadanadāhatiyadahī / lakhi sakhi byathā paro nahiṃ sahī
kahyo dhīru gahi neku piyārī / lyāūṃ abahiṃ jāya banavārī 1
tabalauṃ mañjana rañjana karau / dr̥gakhañjana añjana lai bharau
vāsasāji sukhaseja sudhārau / bāsakasajjā hvai dukha ṭārau 2
ślokaḥ /
atha tāṃ gantumaśaktāṃ ciramanuraktāṃ latāgr̥he
dr̥ṣṭvā / taccaritaṃ govinde manasijamande sakhī
prāha 30
do0 premākula ati thakita lakhi, bāmahi kuṃjaniketa /
hari madanātura so kahāta, sakhī tāsu hita heta 5
ślokaḥ /
aṅgeṣvābharaṇaṃ karoti bahuśaḥ patrepisaṃcāriṇi /
prāptaṃ svāmpariśaṅkate vitanute śayyāṃciraṃ dhyāyati /
ityākalpavikalpatalparacanāsaṃkalpalīlāśata-
vyāsaktāpi vinātvayā varatanurnaiṣāniśāṃ neṣya-
ti 31 vipulapulakapāliḥsphītasītkāramantarja-
nitajaḍimakākurvyākulaṃvyāharantī / tava kitava
 
Annotationen