Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0079
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गीतगोविन्दादर्श । ७५
सालत शरीर सव सोहैं न सुहात हैं ।।
अंकुश बिहूने माते गजलौं न मानै नेकु,
कामिनी को काम बिनु काम उतपात हैं ।
निठुर कठोर ऐसे हरि मिलिबे को मेरो,
बरजेहूं बलकरि मन चलि जात हैं ।। ४३ ।।
श्लोकः ।
गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु चलत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनोवामं कामं करोति करोति किम् ६०
सवैया ।
सौगुणग्राम गिनै दिनरैनि पै श्रीगुण एकहू भूलि न चाहै ।
दूरि उठाइ धरै सब दोष सँतोषसों तोय नदी अवगाहै ।।
आन तिया रति लालची मो बिन एतेहूपै अति चाहत नाहै ।
मो मन बामके कामनिहारि कहाकरौं बीर कहौं कहिकाहै ।। ४४ ।।
आशीर्वादात्मक श्लोकः ।
प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्द्धं रणे
राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदकम् ।
पत्रस्विद्यति मीलति क्षण मथक्षिप्ते द्विपेतत्क्षणात्
कंसस्यालम भूज्जितं जितमिति व्यामोहकोलाहलः


gītagovindādarśa / 75
sālata śarīra sava sohaiṃ na suhāta haiṃ //
aṃkuśa bihūne māte gajalauṃ na mānai neku,
kāminī ko kāma binu kāma utapāta haiṃ /
niṭhura kaṭhora aise hari milibe ko mero,
barajehūṃ balakari mana cali jāta haiṃ // 43 //
ślokaḥ /
gaṇayati guṇagrāmaṃ bhrāmaṃ bhramādapi nehate
vahati ca paritoṣaṃ doṣaṃ vimuñcati dūrataḥ /
yuvatiṣu calattr̥ṣṇe kr̥ṣṇe vihāriṇi māṃ vinā
punarapi manovāmaṃ kāmaṃ karoti karoti kim 60
savaiyā /
sauguṇagrāma ginai dinaraini pai śrīguṇa ekahū bhūli na cāhai /
dūri uṭhāi dharai saba doṣa saṁtoṣasoṃ toya nadī avagāhai //
āna tiyā rati lālacī mo bina etehūpai ati cāhata nāhai /
mo mana bāmake kāmanihāri kahākarauṃ bīra kahauṃ kahikāhai // 44 //
āśīrvādātmaka ślokaḥ /
prītiṃ vastanutāṃ hariḥ kuvalayāpīḍena sārddhaṃ raṇe
rādhāpīnapayodharasmaraṇakr̥tkumbhena sambhedakam /
patrasvidyati mīlati kṣaṇa mathakṣipte dvipetatkṣaṇāt
kaṃsasyālama bhūjjitaṃ jitamiti vyāmohakolāhalaḥ
 
Annotationen