Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0012
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४ मानवधर्मसार ।
(९) नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैव तथान्तरा ।।
न चैवात्यशनं कुर्य्यान्नचोच्छिष्ट: कविद्व्रजेत ५६
(९)जूठ किसी को न देना सायंकाल और प्रातःकाल के मध्य
में भोजन न करना (अर्थात् तीन बेर भोजन न करना)
अतिभोजन (अर्थात् बहुत भोजन) न करना जूठे मुँह
कहीं न जाना ।। ५६ ।।
(१०) अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ५७
(१०) अति भोजन आयुष आरोग्य स्वर्ग पुण्य इन सबोंके हित
नहीं है और लोक में निंदित है इसलिये अति भोजन
नहीं करना ।। ५७ ।।
(११) वैवाहिको विधि: स्त्रीणां संस्कारो वैदिकःस्मृत: ।।
पतिसेवा गुरौ वासो रासो गृहार्थोऽग्निपरिक्रिया ६७
(९) अर्थात् जो मनुष्य जूठा खाने योग्य नहीं है उसे जूठा न देना
अथवा अच्छा कहके जूठा न देना अथवा अच्छा दिया जा
सक तो जूठा न देना परन्तु डोम चमार इत्यादि जो सदाही
जूठा खाया करते हैं उनको उच्छिष्ट देने में तो कुछ
अधर्म नहीं जान पड़ता क्योंकि अन्न नष्ट करने से तो
उसको किसी भूखे के मुँह में पड़जाना ही भला है ।।


4 mānavadharmasāra /
(9 nocchiṣṭaṃ kasyaciddadyānnādyāccaiva tathāntarā //
na caivātyaśanaṃ kuryyānnacocchiṣṭa: kavidvrajeta 56
(9)jūṭha kisī ko na denā sāyaṃkāla aura prātaḥkāla ke madhya
meṃ bhojana na karanā (arthāt tīna bera bhojana na karanā)
atibhojana (arthāt bahuta bhojana na karanā jūṭhe muṁha
kahīṃ na jānā // 56 //
(10 anārogyamanāyuṣyamasvargyaṃ cātibhojanam //
apuṇyaṃ lokavidviṣṭaṃ tasmāttatparivarjayet 57
(10 ati bhojana āyuṣa ārogya svarga puṇya ina saboṃke hita
nahīṃ hai aura loka meṃ niṃdita hai isaliye ati bhojana
nahīṃ karanā // 57 //
(11 vaivāhiko vidhi: strīṇāṃ saṃskāro vaidikaḥsmr̥ta: //
patisevā gurau vāso rāso gr̥hārtho'gniparikriyā 67
(9 arthāt jo manuṣya jūṭhā khāne yogya nahīṃ hai use jūṭhā na denā
athavā acchā kahake jūṭhā na denā athavā acchā diyā jā
saka to jūṭhā na denā parantu ḍoma camāra ityādi jo sadāhī
jūṭhā khāyā karate haiṃ unako ucchiṣṭa dene meṃ to kucha
adharma nahīṃ jāna paṛatā kyoṃki anna naṣṭa karane se to
usako kisī bhūkhe ke muṁha meṃ paṛajānā hī bhalā hai //
 
Annotationen