Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Editor]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29939#0033
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
मानवधर्मसार । २५
(७६) श्रद्धा करके विद्या नीच से भी लेनी और परम धर्म्म
चाण्डालसे भी लेना और स्त्रीरत्न दुष्टकुलसे भी लेना ।।२३८।।
(७७) विषादप्यमृतं ग्राह्यं बालादपि मुभाषितम् ।।
विविधानिचशिल्पानिसमादेयानिसर्वत: २३९
(७७) विष बालक शत्रु अपवित्र इन सबों से क्रम करके अमृत
सुन्दर वचन सुन्दर आचरण सुवर्ण इन सबको ग्रहण
करना ।। २३९ ।।
(७८) स्त्रियो रत्नान्यथो विद्या धर्म्मःशौचं सुभाषितम् ।।
विविधानि च शिल्पानि समादेयानि सर्वतः २४०
(७८) स्त्री रत्न विद्या धर्म्म पवित्रता सुन्दर वचन नाना प्रकार की
कारीगरी इन सबको जहां से मिले वहां से लेना ।। २४० ।।
(७९) अब्राह्मणादध्ययनमापत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः २४१
(७९) आपत्काल आके पड़े तो क्षत्रिय आदि से ब्राह्मण पढ़े
जबतक पढ़े तबतक उस गुरुके पीछे चले और सेवाकरे ।।२४१।।
(७७) अर्थात्‌ बालक और शत्रु भी अच्छी बात कहें अथवा अच्छा
काम करें तो उसे ग्रहण करना अनादर कदापि न करना ।।


mānavadharmasāra / 25
(76 śraddhā karake vidyā nīca se bhī lenī aura parama dharmma
cāṇḍālase bhī lenā aura strīratna duṣṭakulase bhī lenā //238//
(77 viṣādapyamr̥taṃ grāhyaṃ bālādapi mubhāṣitam //
vividhānicaśilpānisamādeyānisarvata: 239
(77 viṣa bālaka śatru apavitra ina saboṃ se krama karake amr̥ta
sundara vacana sundara ācaraṇa suvarṇa ina sabako grahaṇa
karanā // 239 //
(78 striyo ratnānyatho vidyā dharmmaḥśaucaṃ subhāṣitam //
vividhāni ca śilpāni samādeyāni sarvataḥ 240
(78 strī ratna vidyā dharmma pavitratā sundara vacana nānā prakāra kī
kārīgarī ina sabako jahāṃ se mile vahāṃ se lenā // 240 //
(79 abrāhmaṇādadhyayanamāpatkāle vidhīyate /
anuvrajyā ca śuśrūṣā yāvadadhyayanaṃ guroḥ 241
(79 āpatkāla āke paṛe to kṣatriya ādi se brāhmaṇa paṛhe
jabataka paṛhe tabataka usa guruke pīche cale aura sevākare //241//
(77 arthāt bālaka aura śatru bhī acchī bāta kaheṃ athavā acchā
kāma kareṃ to use grahaṇa karanā anādara kadāpi na karanā //
 
Annotationen