Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0050
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४२ मानवधर्मसार ।
ही सुकृत (अर्थात् पुण्य) को भोग करता है अकेला
ही दुष्कृत (अर्थात् पार) को भोगता है ।। २४० ।।
(१२९) मृतं शरीरमुत्सृज्य काष्ठलाष्ठेसमं क्षितौ ।।
विमुखा बान्धवा यान्तिधर्म्मस्तमनुगच्छति २४१
(१२९) जब काठ और ढेले के सदृश मृतशरीर को पृथिवी में
त्याग करता है बांधव लोग सब मुँह फेर लेते हैं परन्तु
धर्म उसके पीछे चला जाता है ।। २४१ ।।
(१३०) तस्माद्धर्म्मं सहायार्थन्नित्यं सञ्चिनुयाच्छनै: ।।
धर्म्मेण हि सहायेन तमस्तरति दुस्तरम् २४२
(१३०) इसलिये सहाय के अर्थ नित्यही धीरे धीरे धर्म को बटोरे-
धर्म की सहायता से दुस्तर नरक को तरता है ।। २४२ ।।
(१३१) दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ।।
अहिंस्रोदमदानाभ्यांजयेत्स्वर्गन्तथा व्रत: २४६
(१३१) दृढ़कारी अर्थात् जिस कार्य का आरम्भ किया उस
कार्य को समाप्त करनेवाला कोमल स्वभाववाला शीत
धाम आदि जो द्वनद्व हैं उनको सहनेवाला इंद्रियों को विषयों
से रोकनेवाला क्रूचारवाले पुरुषों के साथ सम्बन्ध
को छोड़नेवाला हिंसा से निवृत्त रहनेवाला दान करने
वाला स्वर्ग को पाता है ।। २४६ । ।


42 mānavadharmasāra /
hī sukr̥ta (arthāt puṇya ko bhoga karatā hai akelā
hī duṣkr̥ta (arthāt pāra ko bhogatā hai // 240 //
(129 mr̥taṃ śarīramutsr̥jya kāṣṭhalāṣṭhesamaṃ kṣitau //
vimukhā bāndhavā yāntidharmmastamanugacchati 241
(129 jaba kāṭha aura ḍhele ke sadr̥śa mr̥taśarīra ko pr̥thivī meṃ
tyāga karatā hai bāṃdhava loga saba muṁha phera lete haiṃ parantu
dharma usake pīche calā jātā hai // 241 //
(130 tasmāddharmmaṃ sahāyārthannityaṃ sañcinuyācchanai: //
dharmmeṇa hi sahāyena tamastarati dustaram 242
(130 isaliye sahāya ke artha nityahī dhīre dhīre dharma ko baṭore-
dharma kī sahāyatā se dustara naraka ko taratā hai // 242 //
(131 dr̥ḍhakārī mr̥durdāntaḥ krūrācārairasaṃvasan //
ahiṃsrodamadānābhyāṃjayetsvargantathā vrata: 246
(131 dr̥ṛhakārī arthāt jisa kārya kā ārambha kiyā usa
kārya ko samāpta karanevālā komala svabhāvavālā śīta
dhāma ādi jo dvanadva haiṃ unako sahanevālā iṃdriyoṃ ko viṣayoṃ
se rokanevālā krūcāravāle puruṣoṃ ke sātha sambandha
ko choṛanevālā hiṃsā se nivr̥tta rahanevālā dāna karane
vālā svarga ko pātā hai // 246 //
 
Annotationen