Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0052
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४४ मानवधर्मसार ।
(१३५) नाकृत्वा प्राणिनां हिंसाम्मांसमुत्पद्यते कवित।।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसंविवर्जयेत् ४८
(१३५) माणियों की हिंसा विना मांस नहीं मिलता और प्राणियों
का वध हो स्वर्ग के लिये नहीं है इसलिये मांस को
त्याग करना ।। ४८ ।।
(१३६) समुत्पत्तिञ्च मांसस्य वधबन्धौ च देहिनाम् ।।
प्रसमीक्ष्य निवर्त्तेत सर्वमांसस्य भक्षणात् ४९
(१३६) मांस की उत्पत्ति और प्राणियों का वध और बन्धन इन
सबको देखकर सर्व मांस का भक्षण त्याग करे ।। ४९ ।।
(१३७) स्वमांसं परमांसेन यो वर्द्धपितुमिच्छति ।।
अनभ्यर्च्यपितॄन्देवांस्ततोऽन्योनास्त्यपुण्यकृत् ५२
(१३७) पराये मांस से अपने मांस को बढ़ाने की जो पुरुष
इच्छा करता है उससे अधिक दूसरा कोई पापी नहीं
है ।। ५२ ।।
(१३५) अर्थात् मांस न खाना ।।
(१३६) अर्थात् कि सप्रीकार का भी मांस न खावे ।।
(१३७) क्या पण्डितों ने मांसाहारी हिन्दुओं को यह वचन कभी
नहीं सुनाया ।।


44 mānavadharmasāra /
(135 nākr̥tvā prāṇināṃ hiṃsāmmāṃsamutpadyate kavita//
na ca prāṇivadhaḥ svargyastasmānmāṃsaṃvivarjayet 48
(135 māṇiyoṃ kī hiṃsā vinā māṃsa nahīṃ milatā aura prāṇiyoṃ
kā vadha ho svarga ke liye nahīṃ hai isaliye māṃsa ko
tyāga karanā // 48 //
(136 samutpattiñca māṃsasya vadhabandhau ca dehinām //
prasamīkṣya nivartteta sarvamāṃsasya bhakṣaṇāt 49
(136 māṃsa kī utpatti aura prāṇiyoṃ kā vadha aura bandhana ina
sabako dekhakara sarva māṃsa kā bhakṣaṇa tyāga kare // 49 //
(137 svamāṃsaṃ paramāṃsena yo varddhapitumicchati //
anabhyarcyapitr̥̄ndevāṃstato'nyonāstyapuṇyakr̥t 52
(137 parāye māṃsa se apane māṃsa ko baṛhāne kī jo puruṣa
icchā karatā hai usase adhika dūsarā koī pāpī nahīṃ
hai // 52 //
(135 arthāt māṃsa na khānā //
(136 arthāt ki saprīkāra kā bhī māṃsa na khāve //
(137 kyā paṇḍitoṃ ne māṃsāhārī hinduoṃ ko yaha vacana kabhī
nahīṃ sunāyā //
 
Annotationen