Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Editor]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29939#0057
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
मानवधर्मसार । ४९
८ आत्मज्ञान ९ सत्य १० क्रोध का हेतु रहते भी क्रोध
न करना ।। ९२ ।।
सप्तम अध्याय ।।
(१५१) दु:ष्येणु: सर्ववर्णाश्च भिजेरन्सर्वसेतव: ।।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् २४
(१५१) दंड के विभ्रम से (अर्थात् दण्ड के योग्य को न दण्ड-
देने से और दंड के योग्य जा नहीं है उसको दंड देने से)
संपूर्ण वर्ण दोषी होजायंगे और संपूर्ण मर्यादा टूट जायगी
संपूर्ण लोक को क्षोभ हि जावेगा सब बिगड़ जावेगा ।।२४।।
(१५२) त्रैविद्येभ्यस्त्रयीं विद्यां दंडनीतिं च शाश्वतीम् ।।
आन्वीक्षिकींचात्मविद्यां वार्तारंभांश्चलोकत: ४३
(१५२) तिन विद्या के जाननेवाले ब्राह्मणों से तीन दिया
और सनातन दंडनीति और तर्कविद्या और ब्रह्मविद्या
और (धनम िलने का उपाय जाननेवाले) लोगों से
कृषि वाणिज्य पशुपालन आदि वार्ता कोस ीखे ।।४ ३ ।।
(९४३) इन्द्रियाणाञ्जयेयोगं समातिष्ठेद्दिवानिशम् ।।
जितेन्द्रियो हि शक्नोति वशेस्थापयितुं प्रजाः ४४
(१५१) यह अध्याय राजा के वास्ते है ।।


mānavadharmasāra / 49
8 ātmajñāna 9 satya 10 krodha kā hetu rahate bhī krodha
na karanā // 92 //
saptama adhyāya //
(151 du:ṣyeṇu: sarvavarṇāśca bhijeransarvasetava: //
sarvalokaprakopaśca bhaveddaṇḍasya vibhramāt 24
(151 daṃḍa ke vibhrama se (arthāt daṇḍa ke yogya ko na daṇḍa-
dene se aura daṃḍa ke yogya jā nahīṃ hai usako daṃḍa dene se)
saṃpūrṇa varṇa doṣī hojāyaṃge aura saṃpūrṇa maryādā ṭūṭa jāyagī
saṃpūrṇa loka ko kṣobha hi jāvegā saba bigaṛa jāvegā //24//
(152 traividyebhyastrayīṃ vidyāṃ daṃḍanītiṃ ca śāśvatīm //
ānvīkṣikīṃcātmavidyāṃ vārtāraṃbhāṃścalokata: 43
(152 tina vidyā ke jānanevāle brāhmaṇoṃ se tīna diyā
aura sanātana daṃḍanīti aura tarkavidyā aura brahmavidyā
aura (dhana milane kā upāya jānanevāle logoṃ se
kr̥ṣi vāṇijya paśupālana ādi vārtā ko sīkhe // 43 //
(943 indriyāṇāñjayeyogaṃ samātiṣṭheddivāniśam //
jitendriyo hi śaknoti vaśesthāpayituṃ prajāḥ 44
(151 yaha adhyāya rājā ke vāste hai //
 
Annotationen