Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0070
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
६२ मानवधर्मसार ।
(१९०) शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहंकृत: ।।
बाह्मणस्याश्रयो नित्यमुत्कृष्टाञ्चातिमश्नुते ३३५
(१९०) पवित्रता बड़ों की सेवा कोमल बोलना अहंकार न करना
ब्राह्मणों के नित्य आश्रय रहना ये कर्म शूद्रों को उत्तम
जाति देने वाले हैं ।। ३३५ ।।
दशम अध्याय ।।
(१९१) अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रह: ।।
सर्वं सामासिकं धर्म्मञ्चातुर्वण्यऽब्रवीन्मनुः ६३
(१९१) अहिंसा सत्य चोरी न करना शौच इद्रियों का रोकना यह
संक्षेप धर्म चारों वर्ण का है ऐसा मनुजी ने कहा ।।६३।।
एकादश अध्याय ।।
(१९२) ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागम: ।।
महान्ति पातकान्याहुस्संसर्गश्चाऽपितैस्सह ५५
(१९२) ब्रह्महत्या सुरापान ब्राह्मण का दश माशा सोना अथवा
इससे अधिकचुराना माता से सम्भोग ये चार महापातक हैं
महापातकी के साथ संसर्ग करना यही पाँचवाँ महा-
पातक है ।। ५५ ।।
(१९०) अर्थात् इन कमी को जो अदमी करे तो उसे उत्तम जाति
वालों के समान मानना चाहिये ।


62 mānavadharmasāra /
(190 śucirutkr̥ṣṭaśuśrūṣurmr̥duvāganahaṃkr̥ta: //
bāhmaṇasyāśrayo nityamutkr̥ṣṭāñcātimaśnute 335
(190 pavitratā baṛoṃ kī sevā komala bolanā ahaṃkāra na karanā
brāhmaṇoṃ ke nitya āśraya rahanā ye karma śūdroṃ ko uttama
jāti dene vāle haiṃ // 335 //
daśama adhyāya //
(191 ahiṃsā satyamasteyaṃ śaucamindriyanigraha: //
sarvaṃ sāmāsikaṃ dharmmañcāturvaṇya'bravīnmanuḥ 63
(191 ahiṃsā satya corī na karanā śauca idriyoṃ kā rokanā yaha
saṃkṣepa dharma cāroṃ varṇa kā hai aisā manujī ne kahā //63//
ekādaśa adhyāya //
(192 brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgama: //
mahānti pātakānyāhussaṃsargaścā'pitaissaha 55
(192 brahmahatyā surāpāna brāhmaṇa kā daśa māśā sonā athavā
isase adhikacurānā mātā se sambhoga ye cāra mahāpātaka haiṃ
mahāpātakī ke sātha saṃsarga karanā yahī pāṁcavāṁ mahā-
pātaka hai // 55 //
(190 arthāt ina kamī ko jo adamī kare to use uttama jāti
vāloṃ ke samāna mānanā cāhiye /
 
Annotationen