Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Editor]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.41411#0008
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext

रामायण अध्यात्मविचार ।
भी नहीं समझते ऐसेमूर्ख, पुरुषहैं सो राम कृष्णादि अवतारीपुरुष
के प्राकृत मनुष्योंके चरित्रोंवत् चरित्र देख मोहको पावते हैं अरु
कहते हैं कि इसप्रकार के शोक मोह कामादिकों के वशहोय रुदना-
दिकों के करनेवालों को ईश्वरावतार मानने अरु कहनेयोग्य नहीं
क्योंकि ईश्वर ऐसी अज्ञानियों कीसी चेष्टा करे नहीं, ताते इनको
ईश्वरावतार मानना केवल मूर्खताही है । इसप्रकार वो मूढ़बुद्धि
पुरुष कहते हैं सो क्यों कहते हैं कि उनके अन्तर नास्तिकता
होने से उनको शास्त्रविचार अरु सत्संग नहीं, अरु एतदर्थही वो
ईश्वरसे अरु धर्मसे विमुख हैं अरु तिसही कारणसे वो अवतारी
पुरुषों के चरित्रों में असंभावना अरु विपरीत भावनायुक्त होय
विमूढ़ताको प्राप्त होते हैं, अतएव पुरुषको उचित है जो सत्शा-
स्त्रका विचार अरु सत्संग करके अवतारीपुरुषों करके किये प्राकृ-
त मनुष्योंवत् चरित्र तिनका लक्ष्य जानके परमआस्तिक ज्ञान-
वान् पंड़ित माननीय होय ।।
२ हे सौम्य ! पू्र्वोक्त प्रकार मैने यथामति अयोध्याकाण्ड
सम्बन्धी रामचरित्र अरु भरतजीकी अनुपम अनन्यभक्ति तुम्हारे
प्रति वर्णनकिया अब जो सम्यक् विशेष ज्ञानरूप रामजीने लोक
हितार्थ अरण्यकाण्डसम्बन्धी चरित्र किये हैं तिनका श्रवणकरो ।
हे सौम्य ! भरतजी को अयोध्या जाने के पश्चात् रामजी चित्रकूट
पर प्रसन्न चित्त विराजमान रहे अरु नानाप्रकार मुनि मनको
रंजना करनेवाले सुन्दरचरित्र करते रहे, तदनन्तर एकसमय
चित्रकूट के जे परमसुन्दर परमसुगंधित पुष्प तिन पुष्पों को ले
नानाप्रकार भूषण बनाय सीताको पहिराय सुशोभित करते हुये
अरु सहित सीताके एक सुन्दर स्फटिकशिलाके ऊपर सुशोभित
हुये; अरु लक्ष्मणजी वहां न थे यह प्रसंग एकान्त का है, [अर्थात्
एक समय वैराग्यरूप लक्ष्मणजी की परोक्षतामें सम्यक् विशेष
ज्ञानस्वरूप रामजी हठयोगरूप चित्रकूटकी दूरदर्शन दूरश्रवण
इत्यादि सिद्धियांरूप सुन्दर पुष्पों को ग्रहणकर अपनी ब्रह्मवि-
षयिणी प्रज्ञावृत्तिरूपा सीताको भूषणस्थानापन्न पहिराय सुशो-

2
rāmāyaṇa adhyātmavicāra |
bhī nahīṃ samajhate aisemūrkha, puruṣahaiṃ so rāma kṛṣṇādi avatārīpuruṣa
ke prākṛta manuṣyoṃke caritroṃvat caritra dekha mohako pāvate haiṃ aru
kahate haiṃ ki isaprakāra ke śoka moha kāmādikoṃ ke vaśahoya rudanā-
dikoṃ ke karanevāloṃ ko īśvarāvatāra mānane aru kahaneyogya nahīṃ
kyoṃki īśvara aisī ajñāniyoṃ kīsī ceṣṭā kare nahīṃ, tāte inako
īśvarāvatāra mānanā kevala mūrkhatāhī hai | isaprakāra vo mūढ़buddhi
puruṣa kahate haiṃ so kyoṃ kahate haiṃ ki unake antara nāstikatā
hone se unako śāstravicāra aru satsaṃga nahīṃ, aru etadarthahī vo
īśvarase aru dharmase vimukha haiṃ aru tisahī kāraṇase vo avatārī
puruṣoṃ ke caritroṃ meṃ asaṃbhāvanā aru viparīta bhāvanāyukta hoya
vimūढ़tāko prāpta hote haiṃ, ataeva puruṣako ucita hai jo satśā-
strakā vicāra aru satsaṃga karake avatārīpuruṣoṃ karake kiye prākṛ-
ta manuṣyoṃvat caritra tinakā lakṣya jānake paramaāstika jñāna-
vān paṃड़ita mānanīya hoya ||
2 he saumya ! pūrvokta prakāra maine yathāmati ayodhyākāṇḍa
sambandhī rāmacaritra aru bharatajīkī anupama ananyabhakti tumhāre
prati varṇanakiyā aba jo samyak viśeṣa jñānarūpa rāmajīne loka
hitārtha araṇyakāṇḍasambandhī caritra kiye haiṃ tinakā śravaṇakaro |
he saumya ! bharatajī ko ayodhyā jāne ke paścāt rāmajī citrakūṭa
para prasanna citta virājamāna rahe aru nānāprakāra muni manako
raṃjanā karanevāle sundaracaritra karate rahe, tadanantara ekasamaya
citrakūṭa ke je paramasundara paramasugaṃdhita puṣpa tina puṣpoṃ ko le
nānāprakāra bhūṣaṇa banāya sītāko pahirāya suśobhita karate huye
aru sahita sītāke eka sundara sphaṭikaśilāke ūpara suśobhita
huye; aru lakṣmaṇajī vahāṃ na the yaha prasaṃga ekānta kā hai, [arthāt
eka samaya vairāgyarūpa lakṣmaṇajī kī parokṣatāmeṃ samyak viśeṣa
jñānasvarūpa rāmajī haṭhayogarūpa citrakūṭakī dūradarśana dūraśravaṇa
ityādi siddhiyāṃrūpa sundara puṣpoṃ ko grahaṇakara apanī brahmavi-
ṣayiṇī prajñāvṛttirūpā sītāko bhūṣaṇasthānāpanna pahirāya suśo-
 
Annotationen