Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
अरणयकाणड़ ।

मितकर आप दोनों शुद्ध सत्वगुणात्मक अन्तःकरणरूप स्फटिक
शिलापर सुशोभित हुयेो अरु आप रामजी सीताकी गोदको त-
कियाकर उस शिलापर सोगये, तदनन्तर सीताको एकान्तमें अके-
ली देख देवराज इन्द्रका जयन्तनाम पुत्र सो अपनेबिषे काकका
स्वरूप धारणकर रामजीका पुरुषार्थ देखने को उस एकान्तस्थल
में कि जहां रामजी शयन करतेरहे, आय प्रास्हुआ । जैसे अति
तुच्छ पिपीलिका सो समुद्रकी थाह लेने की इच्छाकर तैसे अरु
वा काक अपनी मूढ़ता के वश सीताके चरणमें अपनी चोंचका
प्रहार करताहुआ तदनन्तर जब सीताके चरणसे रुधिर प्रवाहित
हो रामजी के नीचे आया तब उसके उष्ण स्पय्ग से रामजी की
निद्रा निवृत्त हुई अरु देखा जो सीता के चरण से रुधिर प्रवाहित
होरहा है अरु तिसका कारण काक सम्मुख बैठा है, तब रामजी
एक तृण उठाय उसमें ब्रह्मात्न का प्रयोगकर काकके सम्मुख
चलावते हुये देखो सर्वदा दीनपर स्नेहके करनेवाले परमकृपा-
लु भगवान् रामजी तिनके साथ भी उस अवगुणकी आकर मर्म
काकने छलकिया, खोटे जीव अपनी खोटाई को त्यागते नही,
ूअर्थात् वैराग्यरूप लत्त्मणजी की परोक्षता में सम्यक्ू विश्ेष
क्ानरूप रामजी ने उक्त सीताको हटयोग सम्वन्धी सिद्ियांरूप
मष्यों के भूषण पहिराय उक्त रफटिक वि्ापर उक्त सीताकी
गाद में अपना मस्तक धर रसास्वाद्रालयरूप निद्राको प्राप्हुये
तब वहां वैराग्यरूप लत्मणजी की परोक्षता अरु उक्त रामजीकी
लयता मेंब्रह्मविषयिणी प्रज्ञावृत्तिरूपा सीता को विकरेष सिद्धिया
रूप भूषणयुक्त शोभित देख एकान्त पाय स्वर्ग सुख राजरूप
इन्द्र का विषयानुरागरूप पुत्र अपने बिषे अविचारित्वरूप काक
का स्वरूप धारण कर उक्त सीता के समीप स्फुरण होय उसके
स्थित प्रक्तादि लत्षणरूप चरण में अपनी इच्छारूप चोंचका
प्रहार करताहुआ तब उक्त सीता के चरण से जब अन्तर स्थि-
तिरूप रुधिर का बाहय प्रवाह हुआ तब उक्त रामजी बोधरूप
जाग्रत् को प्रापुहोय उक्त प्रह्ञारूप सीताको विक्षेपकारी उक्त

araṇayakāṇaड़ |
3
mitakara āpa donoṃ śuddha satvaguṇātmaka antaḥkaraṇarūpa sphaṭika
śilāpara suśobhita huyeo aru āpa rāmajī sītākī godako ta-
kiyākara usa śilāpara sogaye, tadanantara sītāko ekāntameṃ ake-
lī dekha devarāja indrakā jayantanāma putra so apanebiṣe kākakā
svarūpa dhāraṇakara rāmajīkā puruṣārtha dekhane ko usa ekāntasthala
meṃ ki jahāṃ rāmajī śayana karaterahe, āya prāshuā | jaise ati
tuccha pipīlikā so samudrakī thāha lene kī icchākara taise aru
vā kāka apanī mūढ़tā ke vaśa sītāke caraṇameṃ apanī coṃcakā
prahāra karatāhuā tadanantara jaba sītāke caraṇase rudhira pravāhita
ho rāmajī ke nīce āyā taba usake uṣṇa spayga se rāmajī kī
nidrā nivṛtta huī aru dekhā jo sītā ke caraṇa se rudhira pravāhita
horahā hai aru tisakā kāraṇa kāka sammukha baiṭhā hai, taba rāmajī
eka tṛṇa uṭhāya usameṃ brahmātna kā prayogakara kākake sammukha
calāvate huye dekho sarvadā dīnapara snehake karanevāle paramakṛpā-
lu bhagavān rāmajī tinake sātha bhī usa avaguṇakī ākara marma
kākane chalakiyā, khoṭe jīva apanī khoṭāī ko tyāgate nahī,
ūarthāt vairāgyarūpa lattmaṇajī kī parokṣatā meṃ samyakū viśeṣa
kānarūpa rāmajī ne ukta sītāko haṭayoga samvandhī sidiyāṃrūpa
maṣyoṃ ke bhūṣaṇa pahirāya ukta raphaṭika viāpara ukta sītākī
gāda meṃ apanā mastaka dhara rasāsvādrālayarūpa nidrāko prāphuye
taba vahāṃ vairāgyarūpa latmaṇajī kī parokṣatā aru ukta rāmajīkī
layatā meṃbrahmaviṣayiṇī prajñāvṛttirūpā sītā ko vikareṣa siddhiyā
rūpa bhūṣaṇayukta śobhita dekha ekānta pāya svarga sukha rājarūpa
indra kā viṣayānurāgarūpa putra apane biṣe avicāritvarūpa kāka
kā svarūpa dhāraṇa kara ukta sītā ke samīpa sphuraṇa hoya usake
sthita praktādi latṣaṇarūpa caraṇa meṃ apanī icchārūpa coṃcakā
prahāra karatāhuā taba ukta sītā ke caraṇa se jaba antara sthi-
tirūpa rudhira kā bāhaya pravāha huā taba ukta rāmajī bodharūpa
jāgrat ko prāpuhoya ukta prahñārūpa sītāko vikṣepakārī ukta
 
Annotationen