Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Editor]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.41411#0060
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
५४ रामायण अध्यात्मविचार ।
करके हतहुआ बालि पड़ाहै, आयके अति विलाप करने लगी,
तब उक्त बालिने अपने बिषे उत्पन्न हुआ जो विश्वासरूप
अंगदनाम पुत्र तिसको अपने समीप बैठाय पुनः उक्त रामजी
से विनय करता हुआ कि हे भगवन् ! हे कल्याणप्रद ! हे प्रभो ! यह
मेरा विश्वासरूप अंगदनाम पुत्र मेरे समानही बल विनय युक्त
है [ अर्थात् जो कार्य मुझ कर्म से होता है सोई कार्य इस वि-
श्वास से भी होता है ] ताते अब आप इसकी बांह पकड़ इसको
अपनादास करिये [ अर्थात् मुझ कर्म विषयक जो विश्वास है
तिसको आजसे सम्यक् ज्ञानस्वरूप आप विषयक कीजिये ] हे
सौम्य ! उक्तप्रकार पूर्वमीमांसा कर्म्मरूप बालिने अपने प्राणान्त
समय, अपने बिषे उत्पन्न हुआ जो विश्वासरूप अपना पुत्र
तिसको सम्यक् ज्ञानरूप रामजी के अर्थ अर्पणकर पुनः अपनी
बाह्य प्रसरित वृत्ति को अन्तर खींच अपनी कर्मफल विषयक
प्रीतिको फलों से हटाय उसको उक्त रामजी के चरण में दृढ़ता
से स्थापितकर आप अपने केवल कर्मवादरूप वानर शरीर को
त्यागता हुआ परन्तु उक्त रामजीके चरण में अपनी प्रीतिरूपा
वृत्तिको ऐसी दृढ़ स्थापितकर शरीरको त्यागता हुआ कि शरीर
त्याग होनेकी भी सुधि न रही, जैसे हाथी के कण्ठसे पुष्पों की
माला गिरपड़े तिसकी उस हाथीको खबर न होय तैसे, ॥
४ हे सौम्य ! उक्त प्रकार सम्यक् विशेष ज्ञानरूप रामजीने
पूर्वमीसांसा कर्मकाण्ड रूप बालिको अपनी गतिको प्राप्त किया
तब तिसको श्रवणकर उक्त किष्किन्धा के निवासी अति व्याकुल
बालि समीप आय नानाप्रकार विलाप करने लगे, अरु उक्त
बालिकी स्त्री जो उसके अर्थ को ग्रहण करनेवाली प्रज्ञारूपा
तारा सो निराश्रय हुई नानाविधि विलाप करनेलगी अरु अपने
पति के मृतक शरीर को वारंवार आलिंगनकर कहने लगी
कि मैंने आपसे वारंवार निषेध किया कि आप अब सुग्रीव के
साथ युद्धार्थ न जाओ परन्तु आपने कालवश न माना अब
इस दशाको प्राप्त हुयेहौ, हे नाथ ! अब मेरी इस अनाथ दशाको

54 rāmāyaṇa adhyātmavicāra |
karake hatahuā bāli paड़āhai, āyake ati vilāpa karane lagī,
taba ukta bāline apane biṣe utpanna huā jo viśvāsarūpa
aṃgadanāma putra tisako apane samīpa baiṭhāya punaḥ ukta rāmajī
se vinaya karatā huā ki he bhagavan ! he kalyāṇaprada ! he prabho ! yaha
merā viśvāsarūpa aṃgadanāma putra mere samānahī bala vinaya yukta
hai [ arthāt jo kārya mujha karma se hotā hai soī kārya isa vi-
śvāsa se bhī hotā hai ] tāte aba āpa isakī bāṃha pakaड़ isako
apanādāsa kariye [ arthāt mujha karma viṣayaka jo viśvāsa hai
tisako ājase samyak jñānasvarūpa āpa viṣayaka kījiye ] he
saumya ! uktaprakāra pūrvamīmāṃsā karmmarūpa bāline apane prāṇānta
samaya, apane biṣe utpanna huā jo viśvāsarūpa apanā putra
tisako samyak jñānarūpa rāmajī ke artha arpaṇakara punaḥ apanī
bāhya prasarita vṛtti ko antara khīṃca apanī karmaphala viṣayaka
prītiko phaloṃ se haṭāya usako ukta rāmajī ke caraṇa meṃ dṛढ़tā
se sthāpitakara āpa apane kevala karmavādarūpa vānara śarīra ko
tyāgatā huā parantu ukta rāmajīke caraṇa meṃ apanī prītirūpā
vṛttiko aisī dṛढ़ sthāpitakara śarīrako tyāgatā huā ki śarīra
tyāga honekī bhī sudhi na rahī, jaise hāthī ke kaṇṭhase puṣpoṃ kī
mālā girapaड़e tisakī usa hāthīko khabara na hoya taise, ||
4 he saumya ! ukta prakāra samyak viśeṣa jñānarūpa rāmajīne
pūrvamīsāṃsā karmakāṇḍa rūpa bāliko apanī gatiko prāpta kiyā
taba tisako śravaṇakara ukta kiṣkindhā ke nivāsī ati vyākula
bāli samīpa āya nānāprakāra vilāpa karane lage, aru ukta
bālikī strī jo usake artha ko grahaṇa karanevālī prajñārūpā
tārā so nirāśraya huī nānāvidhi vilāpa karanelagī aru apane
pati ke mṛtaka śarīra ko vāraṃvāra āliṃganakara kahane lagī
ki maiṃne āpase vāraṃvāra niṣedha kiyā ki āpa aba sugrīva ke
sātha yuddhārtha na jāo parantu āpane kālavaśa na mānā aba
isa daśāko prāpta huyehau, he nātha ! aba merī isa anātha daśāko
 
Annotationen