ज्ञानप्रकाश । ५९
पराधीन शक्ति हीनसे ऐसा जगत् जिसमें अनेक नियम
बिचित्रता कार्य्य संयोग गुण सम्बन्धहै उसका उत्पन्न
होना असंभवहै तथा बिना सर्बज्ञ असंख्य गुण
नियम सम्बन्ध सहित कार्य्यका होना संभव नहीं है
जिसके कुछ खेद होताहै वह पापसे अंतःकरण मलिन
होताहै उसकी बुद्धिमें भ्रम व अज्ञानता होती है भ्रम
व अज्ञान संयुक्तसे ऐसेगुण नियम सहित कार्य होना
तथा कारण का अनित्यहोना अनुमानसे सिद्ध नहीं होता
विनाकुछ नित्य कारण के कार्य के होनेका अर्थात्
स्थूलरूप प्रकट होनेका प्रमाणसे सिद्ध नहीं होता
व अणुस्वरूप एक देशीय कारण से सर्वकार्य नियम
अनन्त विस्तार का होना अनुमानसे स्वोकार नहीं हो
सकता तिससे कोई कारणा वा कर्त्ता सर्व शक्तिमान स्व-
तंत्र व्यापक सर्वज्ञ चेतन नित्य शुद्ध आनन्द स्वरूप
है यही लक्षण ब्रह्मका श्रुतिसे जैसा पूर्वही कहागया
है निश्चित व प्रमाण सिद्ध होताहै तिससे जगत्का
उत्पन्न करनेवाला परमात्मा ब्रह्म है सांख्यमत वाले
यह अनुमान करतेहैं कि प्रकृतिही कारण है
पकृतिहीसे जगत् उत्पन्न होताहै व इसतरह प्रकृतिके
कार्य संख्या व क्रमको वर्णन करते हैं ।।
सत्वरजस्तमसासाम्यावस्थाप्रकृतिःप्र
कृतेर्महान्महतोहंकारोहंङ्कारात्पंचत
jñānaprakāśa | 59
parādhīna śakti hīnase aisā jagat jisameṃ aneka niyama
bicitratā kāryya saṃyoga guṇa sambandhahai usakā utpanna
honā asaṃbhavahai tathā binā sarbajña asaṃkhya guṇa
niyama sambandha sahita kāryyakā honā saṃbhava nahīṃ hai
jisake kucha kheda hotāhai vaha pāpase aṃtaḥkaraṇa malina
hotāhai usakī buddhimeṃ bhrama va ajñānatā hotī hai bhrama
va ajñāna saṃyuktase aiseguṇa niyama sahita kārya honā
tathā kāraṇa kā anityahonā anumānase siddha nahīṃ hotā
vinākucha nitya kāraṇa ke kārya ke honekā arthāt
sthūlarūpa prakaṭa honekā pramāṇase siddha nahīṃ hotā
va aṇusvarūpa eka deśīya kāraṇa se sarvakārya niyama
ananta vistāra kā honā anumānase svokāra nahīṃ ho
sakatā tisase koī kāraṇā vā karttā sarva śaktimāna sva-
taṃtra vyāpaka sarvajña cetana nitya śuddha ānanda svarūpa
hai yahī lakṣaṇa brahmakā śrutise jaisā pūrvahī kahāgayā
hai niścita va pramāṇa siddha hotāhai tisase jagatkā
utpanna karanevālā paramātmā brahma hai sāṃkhyamata vāle
yaha anumāna karatehaiṃ ki prakṛtihī kāraṇa hai
pakṛtihīse jagat utpanna hotāhai va isataraha prakṛtike
kārya saṃkhyā va kramako varṇana karate haiṃ ||
satvarajastamasāsāmyāvasthāprakṛtiḥpra
kṛtermahānmahatohaṃkārohaṃṅkārātpaṃcata
पराधीन शक्ति हीनसे ऐसा जगत् जिसमें अनेक नियम
बिचित्रता कार्य्य संयोग गुण सम्बन्धहै उसका उत्पन्न
होना असंभवहै तथा बिना सर्बज्ञ असंख्य गुण
नियम सम्बन्ध सहित कार्य्यका होना संभव नहीं है
जिसके कुछ खेद होताहै वह पापसे अंतःकरण मलिन
होताहै उसकी बुद्धिमें भ्रम व अज्ञानता होती है भ्रम
व अज्ञान संयुक्तसे ऐसेगुण नियम सहित कार्य होना
तथा कारण का अनित्यहोना अनुमानसे सिद्ध नहीं होता
विनाकुछ नित्य कारण के कार्य के होनेका अर्थात्
स्थूलरूप प्रकट होनेका प्रमाणसे सिद्ध नहीं होता
व अणुस्वरूप एक देशीय कारण से सर्वकार्य नियम
अनन्त विस्तार का होना अनुमानसे स्वोकार नहीं हो
सकता तिससे कोई कारणा वा कर्त्ता सर्व शक्तिमान स्व-
तंत्र व्यापक सर्वज्ञ चेतन नित्य शुद्ध आनन्द स्वरूप
है यही लक्षण ब्रह्मका श्रुतिसे जैसा पूर्वही कहागया
है निश्चित व प्रमाण सिद्ध होताहै तिससे जगत्का
उत्पन्न करनेवाला परमात्मा ब्रह्म है सांख्यमत वाले
यह अनुमान करतेहैं कि प्रकृतिही कारण है
पकृतिहीसे जगत् उत्पन्न होताहै व इसतरह प्रकृतिके
कार्य संख्या व क्रमको वर्णन करते हैं ।।
सत्वरजस्तमसासाम्यावस्थाप्रकृतिःप्र
कृतेर्महान्महतोहंकारोहंङ्कारात्पंचत
jñānaprakāśa | 59
parādhīna śakti hīnase aisā jagat jisameṃ aneka niyama
bicitratā kāryya saṃyoga guṇa sambandhahai usakā utpanna
honā asaṃbhavahai tathā binā sarbajña asaṃkhya guṇa
niyama sambandha sahita kāryyakā honā saṃbhava nahīṃ hai
jisake kucha kheda hotāhai vaha pāpase aṃtaḥkaraṇa malina
hotāhai usakī buddhimeṃ bhrama va ajñānatā hotī hai bhrama
va ajñāna saṃyuktase aiseguṇa niyama sahita kārya honā
tathā kāraṇa kā anityahonā anumānase siddha nahīṃ hotā
vinākucha nitya kāraṇa ke kārya ke honekā arthāt
sthūlarūpa prakaṭa honekā pramāṇase siddha nahīṃ hotā
va aṇusvarūpa eka deśīya kāraṇa se sarvakārya niyama
ananta vistāra kā honā anumānase svokāra nahīṃ ho
sakatā tisase koī kāraṇā vā karttā sarva śaktimāna sva-
taṃtra vyāpaka sarvajña cetana nitya śuddha ānanda svarūpa
hai yahī lakṣaṇa brahmakā śrutise jaisā pūrvahī kahāgayā
hai niścita va pramāṇa siddha hotāhai tisase jagatkā
utpanna karanevālā paramātmā brahma hai sāṃkhyamata vāle
yaha anumāna karatehaiṃ ki prakṛtihī kāraṇa hai
pakṛtihīse jagat utpanna hotāhai va isataraha prakṛtike
kārya saṃkhyā va kramako varṇana karate haiṃ ||
satvarajastamasāsāmyāvasthāprakṛtiḥpra
kṛtermahānmahatohaṃkārohaṃṅkārātpaṃcata