Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Jagat
Jagat upadeśa: jisako Jagatsiṃha ne nirmita kiyā — Lakhanaū, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29101#0082
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
७६ जगत् उपदेश ।
से प्रार्थना करना चाहिये जिसने सृष्टिरचनाका ये नि-
यम बनायाहै. जननीको पुत्र या पुत्रीका माता बनने
को सदैव मसन्नचित्तसे रहना चाहिये. माताका चित्त
प्रसन्न रहनेसे सन्तान प्रसन्नचित्त होती है. और जिस
सरूपका ध्यान गर्भवती करतीहै उसी सरूपकी सन्तान
पैदा होतीहै. इसवास्ते गर्भवतीको अपने पति या अ-
पना या अच्छे स्वरूपका ध्यान करना चाहिये. ।।
(११) बच्चेकी सेवाका वर्णन ।।
बच्चेको मातासे बढ़कर दउसरेका दूध अच्छा नहीं
होता इसवास्ते माताका दूध पिलाना चाहिये. ।।
बच्चेमें पाचनशक्ति कम होतीहै और माताका दूध
हलका होताहै, इस लिये शीघ्र पचताहै. अगर बच्चेकी
मा रोगिनीहो, स्तनपर फोड़ाहो या गर्भवती होगई
हो तो दूध न पिलाना चाहिये; उससे रोगका प्रभाव
बालकके शरीरमें प्रवेश करताहै. अगर माता बीमारी


76 jagat upadeśa /
se prārthanā karanā cāhiye jisane sr̥ṣṭiracanākā ye ni-
yama banāyāhai. jananīko putra yā putrīkā mātā banane
ko sadaiva masannacittase rahanā cāhiye. mātākā citta
prasanna rahanese santāna prasannacitta hotī hai. aura jisa
sarūpakā dhyāna garbhavatī karatīhai usī sarūpakī santāna
paidā hotīhai. isavāste garbhavatīko apane pati yā a-
panā yā acche svarūpakā dhyāna karanā cāhiye. //
(11 baccekī sevākā varṇana //
bacceko mātāse baṛhakara dausarekā dūdha acchā nahīṃ
hotā isavāste mātākā dūdha pilānā cāhiye. //
baccemeṃ pācanaśakti kama hotīhai aura mātākā dūdha
halakā hotāhai, isa liye śīghra pacatāhai. agara baccekī
mā roginīho, stanapara phoṛāho yā garbhavatī hogaī
ho to dūdha na pilānā cāhiye usase rogakā prabhāva
bālakake śarīrameṃ praveśa karatāhai. agara mātā bīmārī
 
Annotationen