Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भूमिका
मनुस्मृति हिन्दुओं का मुख्य धर्मशास्त्र है । उसको कोई भी हिन्दू
अप्रामाणिक नहीं कहसकता है ।। वेद में लिखा है कि मनुजी ने जो
कुछ कहा उसे जीव के लिये औषध समझना। (यन्मनुरवदत्तद्भे
षजम्) और बृहस्पति लिखते हैं कि धर्मशास्त्र चयित ओं में मनुजी
सबसे प्रधान और अतिमान्य हैं क्योंकि उन्होंने अपने धर्मशास्त्र में
सम्पूर्ण वेदों का तात्पर्य लिया है जो उनके धर्मशास्त्र से विरुद्ध हो
उसे कदापि नहीं मानन ।।
श्लोक
वेदार्थोपनिबन्धत्वात् प्राधान्यं हि मनोः स्मृतम ।।
मन्वर्थविपरीताया सा स्मृतिर्न प्रशस्यते ।। १ ।।
यवन म्लेच्छ और इँगलेण्डीय सुविचक्षण पंडित भी मानव-
धर्मशास्त्र को वेद छोड़कर संसार के सारे ग्रंथों से प्राचीन मानते हैं।
और सर विलियम् जोन्स साहिब जो सुप्रमि कोर्ट के प्रख्यात जज्ज
थे इसे किसी समय में यूनान और मिसर देश तक प्रचलित मानते
हैं ।। खेद की बात है कि हमारे देशवासी हिन्दू कहलाके अपने
मानवधर्मशास्त्र को न जानें । और सारे काम उसके विरुद्ध करें।।


bhūmikā
manusmr̥ti hinduoṃ kā mukhya dharmaśāstra hai / usako koī bhī hindū
aprāmāṇika nahīṃ kahasakatā hai // veda meṃ likhā hai ki manujī ne jo
kucha kahā use jīva ke liye auṣadha samajhanā/ (yanmanuravadattadbhe
ṣajam aura br̥haspati likhate haiṃ ki dharmaśāstra cayita oṃ meṃ manujī
sabase pradhāna aura atimānya haiṃ kyoṃki unhoṃne apane dharmaśāstra meṃ
sampūrṇa vedoṃ kā tātparya liyā hai jo unake dharmaśāstra se viruddha ho
use kadāpi nahīṃ mānana //
śloka
vedārthopanibandhatvāt prādhānyaṃ hi manoḥ smr̥tama //
manvarthaviparītāyā sā smr̥tirna praśasyate // 1 //
yavana mleccha aura iṁgaleṇḍīya suvicakṣaṇa paṃḍita bhī mānava-
dharmaśāstra ko veda choṛakara saṃsāra ke sāre graṃthoṃ se prācīna mānate haiṃ/
aura sara viliyam jonsa sāhiba jo suprami korṭa ke prakhyāta jajja
the ise kisī samaya meṃ yūnāna aura misara deśa taka pracalita mānate
haiṃ // kheda kī bāta hai ki hamāre deśavāsī hindū kahalāke apane
mānavadharmaśāstra ko na jāneṃ / aura sāre kāma usake viruddha kareṃ//
 
Annotationen